SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ROON मरीक 0000000000000000000000000000000000000000000000000000 प्रणनाम भूतलमिलन्मुकुटः प्रकटप्रमोदभरतो भरतः ॥४८॥ प्रथमार्हतः प्रणमनप्रमदात् दुरितव्ययो गणधरस्य यथा । भरताधिपस्य च तथैव गणाधिपतेः पदप्रणमनात् समभूत् ॥४९॥ सुकृतोत्तरोत्तरपवित्रतरः सुकृती त्रिलोकजनहर्षकरः । स चतुर्विधश्चतुरधर्मिनरः प्रचचाल संघ उदयत्प्रसरः॥५०॥ (स संघो वराणसिपुरीमगमत्-) अथ संघ एव पृथिवीमखिलामपि पावयन् प्रचुरपुण्यभरैः । __अगमद् वराणसिपुरीं तु यतो न गरीयसी दिविषदां नगरी ॥५१॥ (तेन संघेन अत्र विमलाचलो दृष्टः-) बहुकालतोऽभिलषितं हृदये लिखितं युगादिजिनवाक्यरसैः। विमलाचलं प्रथितसिद्धगिरिं ददृशुभृशं शुचिदृशोऽत्र जनाः ॥५२॥ स वराणसीपरिसरं सरसं गतवान् समग्रसुरसंगतवान् । विमलाचलप्रथमवीक्षणतो मुदितोऽजनि प्रथमसंघपतिः ॥५३॥ मणि-हेम-रूप्यमयवप्रवरत्रययुग् युतं च मणिपीठिकया । समशिश्रियद् जिनगृहं जिनपः सुरराज-संघपतिभक्तिभरात् ॥५४॥ इह सर्वजीवहृदयप्रमदमदमेष योजनविसपि तदा । वचनामृतं विमलशैलमहामहिमान्वितं शुचि ववर्ष जिनः ॥५५॥8| प्रभुदेशनाभवणतो हि तदा हितदा भृशं विगतसर्वमलाः । oooo0000000000000000000000000000 २ Jain Educat Bolterational For Private & Personal Use Only wwwkalinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy