________________
प्रहरीक
सर्गः-८
४
भरतो युगादिजगदीशममुं समुपागतं समवनम्य मुदा ।।
___तमचीचलत् तदनुगस्तदनु पृथुनोत्सवेन जिननाथरथम् ॥४१॥ ॥२७९॥ अथ भूभुजो निजजिनेन्द्ररथान् द्विकरूपषोडशसहस्त्रमितान् ।
___ अनुचारयन्ति मुदिताः स्म ततो विनयोज्ज्वलं हि सुकृतिनां कृतिनाम् ॥४२॥ अनुकूलशीतलसुगन्धतरैविरजीकृते क्षितितले समीरैः।
शुभगन्धवारिधरवारिधरैः शिशिरीकृते च मृदुवर्षकरः ॥४३॥ द्विगुणोच षोडशसहस्रसरः सरसीकृतः सुबहुसत्रगृहः।।
सहितश्च दिव्यफल-पुष्पयुतोत्तमशाखिभिः परिवृतः सततम् ॥४४॥ 8 ( भरतसंघो मथुरामगमत्-) अदरिद्रयन्नमलयंश्च सदा भृशदानतः सुकृततश्च जगत् ।
अनघः स संघ इह संघपतेर्भरतेश्वरस्य मथुरामगमत् ॥४॥ ( पुण्डरीकसमागमः- ) मथुरापुरीपरिसरे प्रथमं जिननाथमागतमवेत्य तदा ।
अथ पुण्डरीकगणभृत् सगणः समुपेत्य चारु विनयादनमत् ॥४६॥ प्रथमप्रभुप्रणयमभया रुरुचे मुनिः स सविशेषरुचिः ।
दुरितोपशान्तिकृतये जगतः शशिनो रुचेव वचसामधिपः ॥४७॥ 8 अथ पुण्डरीकगणभृत्प्रवरं प्रविलोक्य शुद्धयतिकोटिवृतम् ।
१३२०००।२ बृहस्पतिः।
000000000000000000000000000000000000000000000000000000
08 x 2000000000000000000
Jain Educatiothermational
For Private & Personal use only
nisenelibrary.org