SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ प्रहरीक सर्गः-८ ४ भरतो युगादिजगदीशममुं समुपागतं समवनम्य मुदा ।। ___तमचीचलत् तदनुगस्तदनु पृथुनोत्सवेन जिननाथरथम् ॥४१॥ ॥२७९॥ अथ भूभुजो निजजिनेन्द्ररथान् द्विकरूपषोडशसहस्त्रमितान् । ___ अनुचारयन्ति मुदिताः स्म ततो विनयोज्ज्वलं हि सुकृतिनां कृतिनाम् ॥४२॥ अनुकूलशीतलसुगन्धतरैविरजीकृते क्षितितले समीरैः। शुभगन्धवारिधरवारिधरैः शिशिरीकृते च मृदुवर्षकरः ॥४३॥ द्विगुणोच षोडशसहस्रसरः सरसीकृतः सुबहुसत्रगृहः।। सहितश्च दिव्यफल-पुष्पयुतोत्तमशाखिभिः परिवृतः सततम् ॥४४॥ 8 ( भरतसंघो मथुरामगमत्-) अदरिद्रयन्नमलयंश्च सदा भृशदानतः सुकृततश्च जगत् । अनघः स संघ इह संघपतेर्भरतेश्वरस्य मथुरामगमत् ॥४॥ ( पुण्डरीकसमागमः- ) मथुरापुरीपरिसरे प्रथमं जिननाथमागतमवेत्य तदा । अथ पुण्डरीकगणभृत् सगणः समुपेत्य चारु विनयादनमत् ॥४६॥ प्रथमप्रभुप्रणयमभया रुरुचे मुनिः स सविशेषरुचिः । दुरितोपशान्तिकृतये जगतः शशिनो रुचेव वचसामधिपः ॥४७॥ 8 अथ पुण्डरीकगणभृत्प्रवरं प्रविलोक्य शुद्धयतिकोटिवृतम् । १३२०००।२ बृहस्पतिः। 000000000000000000000000000000000000000000000000000000 08 x 2000000000000000000 Jain Educatiothermational For Private & Personal use only nisenelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy