SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ पण्डरीब ॥२७८॥ 500000000000000000000000000000000000000000000000000000 वरमस्मदल्पबलताऽपि यया विजिता वयं भरतभूमिभुजा। चस्मिा अनुजीविताऽपि वरमस्य विभोः सुकृतोद्यमो भवति यद्वशतः ॥३३॥ सर्गः-८ ( आगता नृपाः-) इति चेतसा नृपतयो निखिलाः परिभाव्य भूरितरभावभृतः। भरतेशपार्श्वमुपजग्मुरमी विमलाचलं प्रति यियासुहृदः ॥३४॥ ( आदिजिनोऽपि स्फुटिकाचलाद् अचलतू-) तदनु व्यशीतिगणभृ प्रपरैः सहितस्तपोधनसहस्रवृतः ।" कनकाऽम्बुजेषु चरणौ निधत् स्फुटिकाचलादचलदादिजिनः ॥३५॥ अतनोस्तनोः परिमलाद विदधत् सुरभि समग्रतरुपुष्पचयम् । ____ अतिदीपयन्नमलदीप इवाऽखिलरोदसी स्वमहसा सहसा ॥३६॥ 8 मणिरत्नमौक्तिकमयप्रतताऽऽतपवारणत्रितयतो जगताम् । सुविकाशयन्नधिपतामरंधूतचामरैर्विहितभक्तिभरः ॥३७॥ ४ गगनस्थधर्मकरचक्र-महाध्वज-सिंहपीठ-पदपीठयुतः। नददुच्चदु दुभिरप्रिगनदिटपानुकृपशकुन-श्वेसनः ॥४ प्रसरत्सुगन्धजलसत्कुसुमोचयवृष्टिरीतिकृतभीतिहरः। सकलेन्द्रियप्रमदद यिऋतु प्रवृतमं क्षिलित रचयन् ॥३९॥ ४ (आदिजिनेन सह नृपसमूहसाहतो भरतः यात्रायै प्रस्थितः-- ) सुरकोटिभिः प्रतिपदं प्रमदात् क्रियाणपुण्यविजयध्वनितः। ४ विमलाचलं प्रति महातिशयः एविताशयः स विजहार विसुः ॥४॥ १ श्वसनो वायुः। २ ईतिकृतां भीति हरति यः । ४॥२५६५. 000000000000000pco00000000000ccrooooo o ooo Jain Education international For Private & Personal use only Sanelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy