________________
पण्डरीब
॥२७८॥
500000000000000000000000000000000000000000000000000000
वरमस्मदल्पबलताऽपि यया विजिता वयं भरतभूमिभुजा।
चस्मिा अनुजीविताऽपि वरमस्य विभोः सुकृतोद्यमो भवति यद्वशतः ॥३३॥ सर्गः-८ ( आगता नृपाः-) इति चेतसा नृपतयो निखिलाः परिभाव्य भूरितरभावभृतः।
भरतेशपार्श्वमुपजग्मुरमी विमलाचलं प्रति यियासुहृदः ॥३४॥ ( आदिजिनोऽपि स्फुटिकाचलाद् अचलतू-) तदनु व्यशीतिगणभृ प्रपरैः सहितस्तपोधनसहस्रवृतः ।"
कनकाऽम्बुजेषु चरणौ निधत् स्फुटिकाचलादचलदादिजिनः ॥३५॥ अतनोस्तनोः परिमलाद विदधत् सुरभि समग्रतरुपुष्पचयम् ।
____ अतिदीपयन्नमलदीप इवाऽखिलरोदसी स्वमहसा सहसा ॥३६॥ 8 मणिरत्नमौक्तिकमयप्रतताऽऽतपवारणत्रितयतो जगताम् ।
सुविकाशयन्नधिपतामरंधूतचामरैर्विहितभक्तिभरः ॥३७॥ ४ गगनस्थधर्मकरचक्र-महाध्वज-सिंहपीठ-पदपीठयुतः। नददुच्चदु दुभिरप्रिगनदिटपानुकृपशकुन-श्वेसनः ॥४ प्रसरत्सुगन्धजलसत्कुसुमोचयवृष्टिरीतिकृतभीतिहरः।
सकलेन्द्रियप्रमदद यिऋतु प्रवृतमं क्षिलित रचयन् ॥३९॥ ४ (आदिजिनेन सह नृपसमूहसाहतो भरतः यात्रायै प्रस्थितः-- ) सुरकोटिभिः प्रतिपदं प्रमदात् क्रियाणपुण्यविजयध्वनितः। ४
विमलाचलं प्रति महातिशयः एविताशयः स विजहार विसुः ॥४॥ १ श्वसनो वायुः। २ ईतिकृतां भीति हरति यः ।
४॥२५६५.
000000000000000pco00000000000ccrooooo
o
ooo
Jain Education international
For Private & Personal use only
Sanelibrary.org