________________
॥२७७॥
BooooooooooooooooooooOOoops
प्रमदाभिरत्र सह भूमिभुजा प्रमदाद् जगुर्जगति भूरिकरान् ॥२५॥ कनकोत्म दिव्यवसनात्म तदा सुरगीतिकात्म सुकृतात्म मुदा ।
जगतां हितात्म महितात्म भृशं तदयोध्यपत्तनमभूदनिशम् ॥२६॥ इति चत्वर-त्रिक-चतुष्क-महापथकेषु गीतनवनृत्यभरम् ।
प्रविलोकयन् प्रमदयन् भविकान् समचीचरद् निजरथं भरतः ॥ २७ ॥ (शकटाननम् उद्यानम्-) शकटानने निजपुरोपवनेऽवनिपालनः स रथमेनमथ ।
सुकृती कृती सपदितं जगतः प्रमदेन निश्चलयति स्म समम् ॥२८॥ ( यत्रायै नृपाणां निमन्त्रणम्-) विमलाचलं प्रति पियासुरसौ सुरसौहृदाद् भरतसंघपतिः।
भरतक्षितिस्थितिभृतः क्षितिपान् समजूहवत् सुकृतलाभकृते ॥२९॥ भरतेशितुः शुभरतेर्वचनं क्षितिपा अवाप्य मुदिताः स्वहृदि ।
इति भावनां विदधिरे रुचिरा परमात्मनः सरसभोज्यनिभाम् ॥३०॥ प्रभवो भवन्ति न भवेऽत्र कति प्रभवेन्न केषु च जयो जगति ।
नरमाप्य कंचन रमा श्रयति ननु केषु नो भवति दानमतिः॥३१॥ प्रभुता शमप्रणयिनी नयनी विजयोऽस्य विक्रमशुचिः क्रमवान् ।
___ कमला गलन्मदकलङ्कमला सुगतेनिदानमपि दानमिदम् ॥३२॥ २ सर्वाणि आत्माऽतपदानि अयोध्यापत्तनस्य विशेषणानि ।
00000000000000000000000000000000000000000000000000000
Hal
Jain Educatelematonal
For Private & Personal use only
Olinelibrary.org