SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ॥२७७॥ BooooooooooooooooooooOOoops प्रमदाभिरत्र सह भूमिभुजा प्रमदाद् जगुर्जगति भूरिकरान् ॥२५॥ कनकोत्म दिव्यवसनात्म तदा सुरगीतिकात्म सुकृतात्म मुदा । जगतां हितात्म महितात्म भृशं तदयोध्यपत्तनमभूदनिशम् ॥२६॥ इति चत्वर-त्रिक-चतुष्क-महापथकेषु गीतनवनृत्यभरम् । प्रविलोकयन् प्रमदयन् भविकान् समचीचरद् निजरथं भरतः ॥ २७ ॥ (शकटाननम् उद्यानम्-) शकटानने निजपुरोपवनेऽवनिपालनः स रथमेनमथ । सुकृती कृती सपदितं जगतः प्रमदेन निश्चलयति स्म समम् ॥२८॥ ( यत्रायै नृपाणां निमन्त्रणम्-) विमलाचलं प्रति पियासुरसौ सुरसौहृदाद् भरतसंघपतिः। भरतक्षितिस्थितिभृतः क्षितिपान् समजूहवत् सुकृतलाभकृते ॥२९॥ भरतेशितुः शुभरतेर्वचनं क्षितिपा अवाप्य मुदिताः स्वहृदि । इति भावनां विदधिरे रुचिरा परमात्मनः सरसभोज्यनिभाम् ॥३०॥ प्रभवो भवन्ति न भवेऽत्र कति प्रभवेन्न केषु च जयो जगति । नरमाप्य कंचन रमा श्रयति ननु केषु नो भवति दानमतिः॥३१॥ प्रभुता शमप्रणयिनी नयनी विजयोऽस्य विक्रमशुचिः क्रमवान् । ___ कमला गलन्मदकलङ्कमला सुगतेनिदानमपि दानमिदम् ॥३२॥ २ सर्वाणि आत्माऽतपदानि अयोध्यापत्तनस्य विशेषणानि । 00000000000000000000000000000000000000000000000000000 Hal Jain Educatelematonal For Private & Personal use only Olinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy