SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ॥२७६॥ 000000000000000 पुण्डरीक- गजगोऽथ गोमुखसुरो वरकृजपमालिकाभृदपसव्यकरः। - पुरतः स्थितो विपुलसव्यकरद्वयबीजपूरफल-पाशधरः ॥ १८ ॥ 8. गरुडस्थितिः कनकपिङ्गतनुः शर-पाश-चक्रभृदिदंवरदा । इति वामकैरथ सुदक्षिणधनुरङ्कुशा-शनि-सुचक्रधरा ॥१९॥ सुकृतस्थभव्यजनविघ्नहरा जिनराजशासन विभावकरा । __पुरतो रथस्य भविषु प्रचुरीकृतसमदा स्थितसुचक्रसुरी अथ हस्तिमल्लमधिरूढवता त्रिदशेश्वरेण सुरलक्षयुजा। सह चक्रभृन्नृपसहस्रवृतः गजगोऽगमज्जिनरथानुगतः अथ पञ्चशब्दमुखरे गगने जयराववादिनि सुवन्दिजने। सुरगीतलास्यसुविलास्यजगजनताऽऽस्यहास्यमहसि प्रसृते ॥२२॥ धरणीभृतः पविभृतश्च तदा युगपद् महादविणदानभरैः । अदरिद्रतामुपगले ज िप्रचच.ल सोऽथ जिननाथरथः ॥२३॥ विनमः सुताप्रभृतयो दयिता भरतेश्वरस्य सुकृतेषु रताः । सहिता विमानचयमुच्चशचीप्रमुखाऽमरीभिरिह चारुरुहः ॥२४॥ भरतेशितुः प्रथमसंघपतेरमरीगणाः शुचिगुणानगणाः। 20000000000000000000000000000000000000000 २ १ प्र० स्थागत:। २ इन्द्रस्य । ॥२७६॥ Jain Education For Private & Personal use only Ranelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy