________________
॥२७६॥
000000000000000
पुण्डरीक- गजगोऽथ गोमुखसुरो वरकृजपमालिकाभृदपसव्यकरः।
- पुरतः स्थितो विपुलसव्यकरद्वयबीजपूरफल-पाशधरः ॥ १८ ॥ 8. गरुडस्थितिः कनकपिङ्गतनुः शर-पाश-चक्रभृदिदंवरदा ।
इति वामकैरथ सुदक्षिणधनुरङ्कुशा-शनि-सुचक्रधरा ॥१९॥ सुकृतस्थभव्यजनविघ्नहरा जिनराजशासन विभावकरा ।
__पुरतो रथस्य भविषु प्रचुरीकृतसमदा स्थितसुचक्रसुरी अथ हस्तिमल्लमधिरूढवता त्रिदशेश्वरेण सुरलक्षयुजा।
सह चक्रभृन्नृपसहस्रवृतः गजगोऽगमज्जिनरथानुगतः अथ पञ्चशब्दमुखरे गगने जयराववादिनि सुवन्दिजने।
सुरगीतलास्यसुविलास्यजगजनताऽऽस्यहास्यमहसि प्रसृते ॥२२॥ धरणीभृतः पविभृतश्च तदा युगपद् महादविणदानभरैः ।
अदरिद्रतामुपगले ज िप्रचच.ल सोऽथ जिननाथरथः ॥२३॥ विनमः सुताप्रभृतयो दयिता भरतेश्वरस्य सुकृतेषु रताः ।
सहिता विमानचयमुच्चशचीप्रमुखाऽमरीभिरिह चारुरुहः ॥२४॥ भरतेशितुः प्रथमसंघपतेरमरीगणाः शुचिगुणानगणाः।
20000000000000000000000000000000000000000
२
१ प्र० स्थागत:। २ इन्द्रस्य ।
॥२७६॥
Jain Education
For Private & Personal use only
Ranelibrary.org