SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ चरित्रम्, सर्गः-८ ॥२८२॥ 3000000000000000000000000000000000000000000000000000 (मनुष्याणाम, देवानां च सह भोममम्-) अमरेश्वरः स्वपरिवारयुतो विधेऽशनं निजसर्मिगृहे। इति लोकरङ्गकरणकबलैर्बुभुजे सुरैरपि तदा कवलैः ॥१४॥ सस्य मध्यसमयेऽथ नृपान् भरतेश्वरः स्वपरिवारवृतान् । स रसाधिपो रसवतीः सरसाः प्रविधाप्य तान् सपदि भोजितवान् ॥३५॥ इति धर्मकर्मनिरतान् भरताधिपतिः सभोज्यशचिभोज्यभरी।। वसनैश्च रत्न-कनकाऽऽभरणः नृ-सुरेश्वरान् परिपूजितवान् (तत्र मुक्ति प्राप्ता मुनयः-) अथ तत्र तेऽभिनवकेवलिनोऽनशनं विगृह्य परिपाल्य शचि । अजरामरं पदमवापुरथो भरतस्तदुत्तरविधि विदधे ॥३७॥ ४। तत्र अतिमुक्तकं तीर्थ प्रथितम् - ) भवसंभवं सुपरिहत्य तमो भुवि यत्र मुक्तिमगमन् यतिनः।। अतिमुक्तकाभिधसुतीर्थमिह प्रथितं बभूव शुचि तत्र महत् ॥३८॥ 'विश्वनाथ ' देवगृहं भरतेन कारितम्-) इह विश्वनाथ इति नाम मणीमयमूर्तिभूषितमद्धृतरम् ।। रचयांचकार गुरु देवगृहं सुविवेकिन गुरुरयं नृपतिः ॥६९॥ ( दशसहस्रमितानि पौषधगृहाणि-) परितस्ततो भरतसंघपतिः सुगुरूणि पौषधगृहाणि तदा । समचीकरद् दशसहस्रमितान्यमितप्रभाणि सुकृताय कृती ॥७॥ अथ लक्षमेकमिह धर्मरतान् भविनो जनांस्तु विरताविरतान् । SONOX« oooooooooooox Xoooooooooooo १ प्र. मुक्ति गमयन् । ॥२८.२॥ Jain Education interational For Private & Personal Use Only worldlnelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy