________________
चरित्रम्, सर्गः-८
॥२८२॥
3000000000000000000000000000000000000000000000000000
(मनुष्याणाम, देवानां च सह भोममम्-) अमरेश्वरः स्वपरिवारयुतो विधेऽशनं निजसर्मिगृहे।
इति लोकरङ्गकरणकबलैर्बुभुजे सुरैरपि तदा कवलैः ॥१४॥ सस्य मध्यसमयेऽथ नृपान् भरतेश्वरः स्वपरिवारवृतान् ।
स रसाधिपो रसवतीः सरसाः प्रविधाप्य तान् सपदि भोजितवान् ॥३५॥ इति धर्मकर्मनिरतान् भरताधिपतिः सभोज्यशचिभोज्यभरी।।
वसनैश्च रत्न-कनकाऽऽभरणः नृ-सुरेश्वरान् परिपूजितवान् (तत्र मुक्ति प्राप्ता मुनयः-) अथ तत्र तेऽभिनवकेवलिनोऽनशनं विगृह्य परिपाल्य शचि ।
अजरामरं पदमवापुरथो भरतस्तदुत्तरविधि विदधे ॥३७॥ ४। तत्र अतिमुक्तकं तीर्थ प्रथितम् - ) भवसंभवं सुपरिहत्य तमो भुवि यत्र मुक्तिमगमन् यतिनः।।
अतिमुक्तकाभिधसुतीर्थमिह प्रथितं बभूव शुचि तत्र महत् ॥३८॥ 'विश्वनाथ ' देवगृहं भरतेन कारितम्-) इह विश्वनाथ इति नाम मणीमयमूर्तिभूषितमद्धृतरम् ।।
रचयांचकार गुरु देवगृहं सुविवेकिन गुरुरयं नृपतिः ॥६९॥ ( दशसहस्रमितानि पौषधगृहाणि-) परितस्ततो भरतसंघपतिः सुगुरूणि पौषधगृहाणि तदा ।
समचीकरद् दशसहस्रमितान्यमितप्रभाणि सुकृताय कृती ॥७॥ अथ लक्षमेकमिह धर्मरतान् भविनो जनांस्तु विरताविरतान् ।
SONOX«
oooooooooooox Xoooooooooooo
१ प्र. मुक्ति गमयन् ।
॥२८.२॥
Jain Education interational
For Private & Personal Use Only
worldlnelibrary.org