Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 305
________________ प्रहरीक सर्गः-८ ४ भरतो युगादिजगदीशममुं समुपागतं समवनम्य मुदा ।। ___तमचीचलत् तदनुगस्तदनु पृथुनोत्सवेन जिननाथरथम् ॥४१॥ ॥२७९॥ अथ भूभुजो निजजिनेन्द्ररथान् द्विकरूपषोडशसहस्त्रमितान् । ___ अनुचारयन्ति मुदिताः स्म ततो विनयोज्ज्वलं हि सुकृतिनां कृतिनाम् ॥४२॥ अनुकूलशीतलसुगन्धतरैविरजीकृते क्षितितले समीरैः। शुभगन्धवारिधरवारिधरैः शिशिरीकृते च मृदुवर्षकरः ॥४३॥ द्विगुणोच षोडशसहस्रसरः सरसीकृतः सुबहुसत्रगृहः।। सहितश्च दिव्यफल-पुष्पयुतोत्तमशाखिभिः परिवृतः सततम् ॥४४॥ 8 ( भरतसंघो मथुरामगमत्-) अदरिद्रयन्नमलयंश्च सदा भृशदानतः सुकृततश्च जगत् । अनघः स संघ इह संघपतेर्भरतेश्वरस्य मथुरामगमत् ॥४॥ ( पुण्डरीकसमागमः- ) मथुरापुरीपरिसरे प्रथमं जिननाथमागतमवेत्य तदा । अथ पुण्डरीकगणभृत् सगणः समुपेत्य चारु विनयादनमत् ॥४६॥ प्रथमप्रभुप्रणयमभया रुरुचे मुनिः स सविशेषरुचिः । दुरितोपशान्तिकृतये जगतः शशिनो रुचेव वचसामधिपः ॥४७॥ 8 अथ पुण्डरीकगणभृत्प्रवरं प्रविलोक्य शुद्धयतिकोटिवृतम् । १३२०००।२ बृहस्पतिः। 000000000000000000000000000000000000000000000000000000 08 x 2000000000000000000 Jain Educatiothermational For Private & Personal use only nisenelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346