Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 304
________________ पण्डरीब ॥२७८॥ 500000000000000000000000000000000000000000000000000000 वरमस्मदल्पबलताऽपि यया विजिता वयं भरतभूमिभुजा। चस्मिा अनुजीविताऽपि वरमस्य विभोः सुकृतोद्यमो भवति यद्वशतः ॥३३॥ सर्गः-८ ( आगता नृपाः-) इति चेतसा नृपतयो निखिलाः परिभाव्य भूरितरभावभृतः। भरतेशपार्श्वमुपजग्मुरमी विमलाचलं प्रति यियासुहृदः ॥३४॥ ( आदिजिनोऽपि स्फुटिकाचलाद् अचलतू-) तदनु व्यशीतिगणभृ प्रपरैः सहितस्तपोधनसहस्रवृतः ।" कनकाऽम्बुजेषु चरणौ निधत् स्फुटिकाचलादचलदादिजिनः ॥३५॥ अतनोस्तनोः परिमलाद विदधत् सुरभि समग्रतरुपुष्पचयम् । ____ अतिदीपयन्नमलदीप इवाऽखिलरोदसी स्वमहसा सहसा ॥३६॥ 8 मणिरत्नमौक्तिकमयप्रतताऽऽतपवारणत्रितयतो जगताम् । सुविकाशयन्नधिपतामरंधूतचामरैर्विहितभक्तिभरः ॥३७॥ ४ गगनस्थधर्मकरचक्र-महाध्वज-सिंहपीठ-पदपीठयुतः। नददुच्चदु दुभिरप्रिगनदिटपानुकृपशकुन-श्वेसनः ॥४ प्रसरत्सुगन्धजलसत्कुसुमोचयवृष्टिरीतिकृतभीतिहरः। सकलेन्द्रियप्रमदद यिऋतु प्रवृतमं क्षिलित रचयन् ॥३९॥ ४ (आदिजिनेन सह नृपसमूहसाहतो भरतः यात्रायै प्रस्थितः-- ) सुरकोटिभिः प्रतिपदं प्रमदात् क्रियाणपुण्यविजयध्वनितः। ४ विमलाचलं प्रति महातिशयः एविताशयः स विजहार विसुः ॥४॥ १ श्वसनो वायुः। २ ईतिकृतां भीति हरति यः । ४॥२५६५. 000000000000000pco00000000000ccrooooo o ooo Jain Education international For Private & Personal use only Sanelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346