Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
॥२७६॥
000000000000000
पुण्डरीक- गजगोऽथ गोमुखसुरो वरकृजपमालिकाभृदपसव्यकरः।
- पुरतः स्थितो विपुलसव्यकरद्वयबीजपूरफल-पाशधरः ॥ १८ ॥ 8. गरुडस्थितिः कनकपिङ्गतनुः शर-पाश-चक्रभृदिदंवरदा ।
इति वामकैरथ सुदक्षिणधनुरङ्कुशा-शनि-सुचक्रधरा ॥१९॥ सुकृतस्थभव्यजनविघ्नहरा जिनराजशासन विभावकरा ।
__पुरतो रथस्य भविषु प्रचुरीकृतसमदा स्थितसुचक्रसुरी अथ हस्तिमल्लमधिरूढवता त्रिदशेश्वरेण सुरलक्षयुजा।
सह चक्रभृन्नृपसहस्रवृतः गजगोऽगमज्जिनरथानुगतः अथ पञ्चशब्दमुखरे गगने जयराववादिनि सुवन्दिजने।
सुरगीतलास्यसुविलास्यजगजनताऽऽस्यहास्यमहसि प्रसृते ॥२२॥ धरणीभृतः पविभृतश्च तदा युगपद् महादविणदानभरैः ।
अदरिद्रतामुपगले ज िप्रचच.ल सोऽथ जिननाथरथः ॥२३॥ विनमः सुताप्रभृतयो दयिता भरतेश्वरस्य सुकृतेषु रताः ।
सहिता विमानचयमुच्चशचीप्रमुखाऽमरीभिरिह चारुरुहः ॥२४॥ भरतेशितुः प्रथमसंघपतेरमरीगणाः शुचिगुणानगणाः।
20000000000000000000000000000000000000000
२
१ प्र० स्थागत:। २ इन्द्रस्य ।
॥२७६॥
Jain Education
For Private & Personal use only
Ranelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346