Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक - 8 (अवदत् आदिजिन:-) अवदत् ततः प्रथमतीर्थपतिः शृणु चक्रनायक ! स साधुवरः ।
॥२७४॥
४
१२
विकल्यत्यनुकलं भविनो विमलाचलं प्रविचलन्नधुना ॥ ३ ॥
विमलाचलस्य तलमाध्य मुदा गणभृत् तदाऽस्मदुपदेशवशात् ।
कलयिष्यति स्फुटकलङ्ककला विकलः स केवलमहः सकलम् ॥ ४ ॥
अत एव संप्रति वयं विमलाचलयात्रया ऋषभ सेनमुनेः ।
Jain Educationtemational
नवकेवलोत्सवविधिं गतिभिः सुदिक्षुभिर्भृशमहोत्सुकताः ॥ ५ ॥
इति पुण्यपोषदमिदं वचनं भरताधिपः प्रथमशम्भुमुखात् ।
परिपीय पीवरतरप्रमदो वदतां वरः प्रवदति स्म तदा ॥ ३ ॥
( भरतस्य विमलाचलयात्रा—) भगवन् ! प्रसघ सुकृतैकविधिः प्रविवीयतामथ विहारविधिः । विमलाद्रिमाप्य कुटुम्बयुतः स्ववपुः पुनाम्यहम्पीह यथा ॥ ७ ॥
इति चक्रवर्तिहृदयं वचनैः शुचि वीक्ष्य विघ्नहृदयं जिनपः ।
( यात्रायै पहघोषणा – ) स्वपुरे समेत्य दिवसेsfuse स बृहस्पतिना स्लपिताङ्गकोऽम्बरसरिद्वरया ।
१ भृशं मद्दे उत्सवे उत्सुकताः। २ विघ्नं हरति इति विघ्नहृत् । ३' वर्' धातोः क्रिया । ४ गङ्गादेव्या स्नपिताङ्गः ।
बहुपुण्यलाभ मवगत्य नृणां विमलादिसंगममियेष ततः ॥ ८ ॥ भरताधिपतिर्निजबान्धवांश्च पुरमुख्यजनान् ।
विमलाचलं जिगमिषुः सुकृती समतत्वंरत् पटहघोषणाया ॥ ९ ॥
For Private & Personal Use Only
चरित्रम्. सर्ग: -८
॥२७४॥
www.nelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346