SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक - 8 (अवदत् आदिजिन:-) अवदत् ततः प्रथमतीर्थपतिः शृणु चक्रनायक ! स साधुवरः । ॥२७४॥ ४ १२ विकल्यत्यनुकलं भविनो विमलाचलं प्रविचलन्नधुना ॥ ३ ॥ विमलाचलस्य तलमाध्य मुदा गणभृत् तदाऽस्मदुपदेशवशात् । कलयिष्यति स्फुटकलङ्ककला विकलः स केवलमहः सकलम् ॥ ४ ॥ अत एव संप्रति वयं विमलाचलयात्रया ऋषभ सेनमुनेः । Jain Educationtemational नवकेवलोत्सवविधिं गतिभिः सुदिक्षुभिर्भृशमहोत्सुकताः ॥ ५ ॥ इति पुण्यपोषदमिदं वचनं भरताधिपः प्रथमशम्भुमुखात् । परिपीय पीवरतरप्रमदो वदतां वरः प्रवदति स्म तदा ॥ ३ ॥ ( भरतस्य विमलाचलयात्रा—) भगवन् ! प्रसघ सुकृतैकविधिः प्रविवीयतामथ विहारविधिः । विमलाद्रिमाप्य कुटुम्बयुतः स्ववपुः पुनाम्यहम्पीह यथा ॥ ७ ॥ इति चक्रवर्तिहृदयं वचनैः शुचि वीक्ष्य विघ्नहृदयं जिनपः । ( यात्रायै पहघोषणा – ) स्वपुरे समेत्य दिवसेsfuse स बृहस्पतिना स्लपिताङ्गकोऽम्बरसरिद्वरया । १ भृशं मद्दे उत्सवे उत्सुकताः। २ विघ्नं हरति इति विघ्नहृत् । ३' वर्' धातोः क्रिया । ४ गङ्गादेव्या स्नपिताङ्गः । बहुपुण्यलाभ मवगत्य नृणां विमलादिसंगममियेष ततः ॥ ८ ॥ भरताधिपतिर्निजबान्धवांश्च पुरमुख्यजनान् । विमलाचलं जिगमिषुः सुकृती समतत्वंरत् पटहघोषणाया ॥ ९ ॥ For Private & Personal Use Only चरित्रम्. सर्ग: -८ ॥२७४॥ www.nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy