________________
पुण्डरीक - 8 (अवदत् आदिजिन:-) अवदत् ततः प्रथमतीर्थपतिः शृणु चक्रनायक ! स साधुवरः ।
॥२७४॥
४
१२
विकल्यत्यनुकलं भविनो विमलाचलं प्रविचलन्नधुना ॥ ३ ॥
विमलाचलस्य तलमाध्य मुदा गणभृत् तदाऽस्मदुपदेशवशात् ।
कलयिष्यति स्फुटकलङ्ककला विकलः स केवलमहः सकलम् ॥ ४ ॥
अत एव संप्रति वयं विमलाचलयात्रया ऋषभ सेनमुनेः ।
Jain Educationtemational
नवकेवलोत्सवविधिं गतिभिः सुदिक्षुभिर्भृशमहोत्सुकताः ॥ ५ ॥
इति पुण्यपोषदमिदं वचनं भरताधिपः प्रथमशम्भुमुखात् ।
परिपीय पीवरतरप्रमदो वदतां वरः प्रवदति स्म तदा ॥ ३ ॥
( भरतस्य विमलाचलयात्रा—) भगवन् ! प्रसघ सुकृतैकविधिः प्रविवीयतामथ विहारविधिः । विमलाद्रिमाप्य कुटुम्बयुतः स्ववपुः पुनाम्यहम्पीह यथा ॥ ७ ॥
इति चक्रवर्तिहृदयं वचनैः शुचि वीक्ष्य विघ्नहृदयं जिनपः ।
( यात्रायै पहघोषणा – ) स्वपुरे समेत्य दिवसेsfuse स बृहस्पतिना स्लपिताङ्गकोऽम्बरसरिद्वरया ।
१ भृशं मद्दे उत्सवे उत्सुकताः। २ विघ्नं हरति इति विघ्नहृत् । ३' वर्' धातोः क्रिया । ४ गङ्गादेव्या स्नपिताङ्गः ।
बहुपुण्यलाभ मवगत्य नृणां विमलादिसंगममियेष ततः ॥ ८ ॥ भरताधिपतिर्निजबान्धवांश्च पुरमुख्यजनान् ।
विमलाचलं जिगमिषुः सुकृती समतत्वंरत् पटहघोषणाया ॥ ९ ॥
For Private & Personal Use Only
चरित्रम्. सर्ग: -८
॥२७४॥
www.nelibrary.org