SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक -८ मत्वा तं गणभृतमास्थितं नरेन्द्रास्तत्रेयुः सुकृतकृते समस्तदिग्भ्यः ॥१९१॥ सम्यक्त्वं परिगृह्य जैनभुवनान्यारीरचन् केचन नीत्वा द्वादशप्तव्रतानि भुवि केऽप्याऽऽघुषन् रक्षणम् । ॥२७३॥ त्यक्त्वा काममपीह केऽप्यऽचकमन् ब्रह्म त्वजिम्हप्रभं वाक्यात् तस्य मुनेस्तु केचन नृपाश्चारित्रमाशिश्रियन्॥ नृपाः सत्कर्माणः प्रगलद्घमर्माण इति ते गृहीतब्रह्माणः प्रकटितसुधर्माण इतरत् । परित्यज्य श्रीमद्गणधरवरं पावितधरं तदाऽऽसेवन्ते स्म स्फुटसुकृतकर्पूरकलसम् ॥१९३॥ ( सप्तमः सर्गः-) श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गत्यजन् । यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भुतप्रातिभः। ४ तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः श्रीशत्रुजयदीपकस्य चरिते सोऽभवत् सप्तमः ॥१९४॥ ॥ इति रत्नप्रभसूरिशिष्यकमलप्रभसूरिविरचिते श्रीपुण्डरीकचरित्रे देवदत्तपूर्वभव वसुधनदीक्षा ग्रहणोनाम सप्तमः सर्गः ॥ अष्टमः सर्गः ( आदिजिनं पृच्छति भरतः-) अथ पुण्यसोरभरतो भरतो नृपतिः सुभक्तिभरतो यतिनः। प्रणमन्नवीक्ष्य गणभृत्-प्रथमं परिपृच्छति स्म स तमादिजिनम् ॥१॥ भगवन् ! भवद्गृणभृतां प्रवरः स्वविहारतः शुचिचरित्ररतः। विमलीकरोति मिली परच्छिदुरो महीतलमहीनमहाः ॥२॥ १ अहीनमाहाः । 8 IRUN AMOOOOOOOOOOOOmw0000000000000000000000 5500000000000000000000000000000000000000000 Jain Educat For Private & Personal use only Yinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy