________________
पुण्डरीक
-८
मत्वा तं गणभृतमास्थितं नरेन्द्रास्तत्रेयुः सुकृतकृते समस्तदिग्भ्यः ॥१९१॥ सम्यक्त्वं परिगृह्य जैनभुवनान्यारीरचन् केचन नीत्वा द्वादशप्तव्रतानि भुवि केऽप्याऽऽघुषन् रक्षणम् । ॥२७३॥
त्यक्त्वा काममपीह केऽप्यऽचकमन् ब्रह्म त्वजिम्हप्रभं वाक्यात् तस्य मुनेस्तु केचन नृपाश्चारित्रमाशिश्रियन्॥ नृपाः सत्कर्माणः प्रगलद्घमर्माण इति ते गृहीतब्रह्माणः प्रकटितसुधर्माण इतरत् ।
परित्यज्य श्रीमद्गणधरवरं पावितधरं तदाऽऽसेवन्ते स्म स्फुटसुकृतकर्पूरकलसम् ॥१९३॥ ( सप्तमः सर्गः-) श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गत्यजन् ।
यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भुतप्रातिभः। ४ तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः श्रीशत्रुजयदीपकस्य चरिते सोऽभवत् सप्तमः ॥१९४॥ ॥ इति रत्नप्रभसूरिशिष्यकमलप्रभसूरिविरचिते श्रीपुण्डरीकचरित्रे देवदत्तपूर्वभव
वसुधनदीक्षा ग्रहणोनाम सप्तमः सर्गः ॥
अष्टमः सर्गः ( आदिजिनं पृच्छति भरतः-) अथ पुण्यसोरभरतो भरतो नृपतिः सुभक्तिभरतो यतिनः।
प्रणमन्नवीक्ष्य गणभृत्-प्रथमं परिपृच्छति स्म स तमादिजिनम् ॥१॥ भगवन् ! भवद्गृणभृतां प्रवरः स्वविहारतः शुचिचरित्ररतः।
विमलीकरोति मिली परच्छिदुरो महीतलमहीनमहाः ॥२॥ १ अहीनमाहाः ।
8 IRUN
AMOOOOOOOOOOOOmw0000000000000000000000
5500000000000000000000000000000000000000000
Jain Educat
For Private & Personal use only
Yinelibrary.org