SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ५२७२ ॥ ४ १२ त्रिंशता सुवणिजा ससहस्रैः संयुतो यतिरजायत तत्र ॥ १८३॥ ( देवदत्तवधूरपि विरक्ता-- ) तद्वधूरपि विधूय विमोहं साधुराजमवनस्य विनीता । प्राह भोगसुभगत्वविकल्पच्छेदनानि वचनानि विवेकात् ॥ ९८४ ॥ आत्मदेह परिपोषनिमित्तं हन्ति हन्त खलु जन्तुरनेकान् । निर्मलानि मलिनानि विधत्तेऽप्यात्मदेह विमलीकरणाय ॥ १८५ ॥ आत्मरूपभृशगर्वितश्चित्तोऽन्यान् गुरूनपि हसेत् कुशरीरान् । देह मोहितमहादुरितौघैबध्यते परभवेऽपि हि जीवः ॥ १८६॥ तत् प्रभो ! प्रतिभवं तनुबन्धादेव दुष्टदुरितानि भवेयुः । Jain Educationtemational तद् ममाऽनशनमेव भवन्तः संदिशन्तु वितनुत्वविधाने || १८७ || ऊचिवानथ मुनिर्ननु वत्से ! पूर्वलक्षमितमस्ति तवाऽऽयुः नाधुनाऽनशनयोग्यशरीरा त्वं सुदुस्तपतपसुतपस्य ॥ १८८ ॥ ( पुण्डरीकविहार:-- ) एवमेष गणभृत् प्रतिबोध्य सोऽभवज्जिगमिषुर्विमलाद्रिम् | तावदेष मृगवेषसुरोत्राऽभाषत प्रभुममुं प्रणिपत्य ॥ १८९ ॥ संप्रतीह भगवन् ! भरतेशेनाऽन्वितसकलसंघयुतेन । श्रीयुगादिजगदीश्वर एनां पावयिष्यति भुवं स्वविहारात् ॥ १९०॥ श्रुत्वेत्थं मुदितमना मुनीश्वरोऽयं तस्थौ तैर्यतिभिरभिश्रितः सुरैश्च । For Private & Personal Use Only चरित्रम्सर्ग: ७ ॥२७२॥ www.helibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy