________________
पुण्डरीक
५२७२ ॥
४
१२
त्रिंशता सुवणिजा ससहस्रैः संयुतो यतिरजायत तत्र ॥ १८३॥
( देवदत्तवधूरपि विरक्ता-- ) तद्वधूरपि विधूय विमोहं साधुराजमवनस्य विनीता ।
प्राह भोगसुभगत्वविकल्पच्छेदनानि वचनानि विवेकात् ॥ ९८४ ॥
आत्मदेह परिपोषनिमित्तं हन्ति हन्त खलु जन्तुरनेकान् ।
निर्मलानि मलिनानि विधत्तेऽप्यात्मदेह विमलीकरणाय ॥ १८५ ॥
आत्मरूपभृशगर्वितश्चित्तोऽन्यान् गुरूनपि हसेत् कुशरीरान् ।
देह मोहितमहादुरितौघैबध्यते परभवेऽपि हि जीवः ॥ १८६॥
तत् प्रभो ! प्रतिभवं तनुबन्धादेव दुष्टदुरितानि भवेयुः ।
Jain Educationtemational
तद् ममाऽनशनमेव भवन्तः संदिशन्तु वितनुत्वविधाने || १८७ ||
ऊचिवानथ मुनिर्ननु वत्से ! पूर्वलक्षमितमस्ति तवाऽऽयुः
नाधुनाऽनशनयोग्यशरीरा त्वं सुदुस्तपतपसुतपस्य ॥ १८८ ॥
( पुण्डरीकविहार:-- ) एवमेष गणभृत् प्रतिबोध्य सोऽभवज्जिगमिषुर्विमलाद्रिम् | तावदेष मृगवेषसुरोत्राऽभाषत प्रभुममुं प्रणिपत्य ॥ १८९ ॥
संप्रतीह भगवन् ! भरतेशेनाऽन्वितसकलसंघयुतेन ।
श्रीयुगादिजगदीश्वर एनां पावयिष्यति भुवं स्वविहारात् ॥ १९०॥ श्रुत्वेत्थं मुदितमना मुनीश्वरोऽयं तस्थौ तैर्यतिभिरभिश्रितः सुरैश्च ।
For Private & Personal Use Only
चरित्रम्सर्ग: ७
॥२७२॥
www.helibrary.org