________________
पुण्डरीक
।।२७१ ।।
४
८
१२
अभयं वड्ढाविंतो बहुहरिसुभिन्न रोमंचो ॥ १७५ ॥ 'जय जय' रवं कुणंतो जिणमुत्तिं पासिऊण मग्गेवि पूतो भत्तीए खवेइ संसारमवि णंतं ॥ १७६॥ पंथे वतस्स वि अ वन्दिए जइ हविज पज्जंतो उक्कोस - जहनेणं वेमाणीय सन्नीय सुरतं ॥ १७७॥ अह वंदिऊण कहमवि कालसमत्ती हविल सिज्झेइ अट्टभवाणं मज्झे सुद्धं चित्तं जइ हविजा || १७८ || द सितुंज दंसित्ता मग्गे पावइ सम्ममचिरेण । गुरुकुलजम्मो जइ हुज चेयणा मच्चुकाले वि ॥ १७९ ॥ सितुंजं वंदेइ ति ३ पंच ५ वेला य सत्त ७ वाराओ । asara सिझे इइ कहिये जिणवरिंदेहिं ॥ १८० एक्कre वेory कालेणं अप्पएण बहुएणं । अहवा तिमुहुत्तेणं सिज्झे जहन्नमुक्किदंठ ॥ १८१ ॥ भारतक्षितितले गुरुतीर्थ सिद्धपर्वतममुं सुपवित्रम्
॥
।
।
।
अभयं वर्धापयन् बहुहर्षोद्भिन्नरोमाञ्चः ॥ १७५॥ 'जय जय' रवं कुर्वन् जिनमूर्तिं दृष्ट्वा मार्गेऽपि । पूजयन् भक्त्या क्षपयति संसारमपि अनन्तम् ॥ १७६ । पथि व्रजतौऽपि च वन्दिते यदि भवेत् पर्यन्तः । उत्कृष्ट - जघन्येन वैमानिक-संज्ञिक - सुरत्वम् ॥ १७७॥ अथ वन्दित्वा कथमपि कालसमाप्तिर्भवेत् सिध्यति । अष्टभवानां मध्ये शुद्धं चित्तं यदि भवेत् ॥ १७८ ॥ दृढं शत्रुंजयं दृष्ट्वा मार्गे प्राप्नोति सम्यगचिरेण । गुरुकुलजन्म यदि भवेत् चेतना मृत्युकालेsपि ।। १७९ शत्रुंजयं वन्दते त्रीन् पञ्च वेलाश्च सप्त वारांस्तु । तृतीयभवे सिध्यति इति कथितं जिनवरेन्द्रैः || १८० | एकया वेलया कालेन अल्पकेन बहुकेन । अथवा त्रिमुहूर्तेन सिध्यति जघन्यमुत्कृष्टम् ॥ १८१ ॥
Jain Educationtemational
...
-
( देवदत्तो यतिः) इत्यवाप्य मुनिनाथनिदेशं श्रेष्ठिनुरतिहर्षितचित्तः ।
प्राप्य जन्म निखिलाघविमुक्तं स्वं विधेहि सुविधे ! हितमिच्छन् ॥ १८२ ॥
For Private & Personal Use Only
2000000
चरित्रम्
सर्ग: ७
॥२७१॥
www.helibrary.org