SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक १२७०॥ 0000000000000000000000000000000000000000000000000000 ( स्वपूर्ववृत्तं श्रुत्वा देवदत्तस्य वैराग्यम्-- ) सांप्रतं कृतकृपैः कथयद्भिः पूर्वजन्म मम तत्रभवद्भिः । छेदितः सकल एव भवद्भिर्मोह एष सुकृतं प्रथयद्भिः ॥१६८॥ अद्य मातृ-पितृ-बन्धु-कलत्रायेषु नो मम मनो धृतमोहम् ।। तत् प्रसद्य भगवन् ! जिनदीक्षां देहि देहिषु सदेहितकारिन् ॥१६९॥ पुण्डरीक! ऋषिराज ! सुधीमन् ! संप्रति प्रचलिता वयमग्रे। सिद्धितीर्थमभि सिद्धिनिमित्तं श्रीयुगादिजिनराजनिदेशात् ॥१७०॥ तद् विहाय भवसंभवबन्धं दीक्षया सपदि निर्मलय स्वम् । सिद्ध पर्वतमुपेत्य च पूर्व पापमुग्रमपि भिन्द्वि समग्रम् ॥१७१॥ अग्रतो ननु वराणसिपुर्या सिद्धशैलशिखरस्य विलोकात् । भाविना प्रभविता प्रमदस्तत् त्वं समे हि समयेऽत्र समेहि ॥१७२॥ ४ यतः ( शत्रुजयवर्णकः--) मित्तुंजदसणमीओ पूयाकरणेण मासीयं लहइ । शत्रुञ्जयदर्शनमितः पूजा करणेन मासिकं लभते । तलजागरणे पामइ छम्मासियं वाऽत्र (वेत्थ) जामेण ॥१७३।। तलजागरणे प्रामोति षण्मासिकं वाऽत्र यामेन॥४ पञ्चक्खाणं काऊ वंदित्ता सग्गुरुं पडिकमि । प्रत्याख्यानं कृत्वा वन्दित्वा सद्गुरुं प्रतिक्रम्य । थुवंतो झायंतो वदंतो गुणगणकला च ॥१७४॥ स्तुवन् ध्यायन् वन्दमानो गुणगणकलाश्च ॥१७४॥ वीसामणं कुणंतो सबालबुद्धस्स समणसंघस्स। विश्रामणां कुर्वन् सबालबृद्धस्य श्रमणसंघस्य । ४॥२७॥ 00000000000WOMOOOOOOOOOOOOOOOO000000000000000000 Jain Education temahonal For Private & Personal use only www. elibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy