________________
पुण्डरीक-8 तं परीषहमसौ परिषह्य मृत्युमाप गतपापविकारः ।
॥२६९॥
४
V
१२
तस्य जीव इह ते तनयोऽयं देवदत्त इति योऽस्ति पुरस्तात् ॥ १६०॥ ( गजपत्नी मृता जाता देवदत्तपत्नी) सा ततश्च यतिनी प्रियमित्रा साततास्रु मुनिमृत्युमवेक्ष्य । वेगतोsनशनमेव विधाय पञ्चतामुपगता मृदुचित्ता ॥ १६१ ।। ( मुनिच्घृणात: तस्या इह भवे विमलाभिधानायाः दुर्गन्धशरीरता - - ) साऽवधूतदुरिता खलु मृत्वा त्वद्गृहे सुतवधूरजनिष्ट । पूर्वजन्मनि कृताद् विचिकित्साकर्मतोऽजनि कुगन्धशरीरा ॥ १६२॥
( चक्रवाकवियोगकरणेन तस्यः एव पतिविरह: -- ) यावदष्टघटिकाविरहो यचक्रवाकयुगले विहितोऽग्रे । अष्टवार्षिकमभूदिति दुःखं त्वद्वधू- तनययोस्तु वियोगात् ॥ १६३ ॥
( अष्टौ घटिका सरजस्कतया जिनमन्दिरे स्थानेन अष्ट वर्षाणि तस्या दुरभित्वम् -- ) यावदष्टघटिका जिनगेहे पुष्पवत्यऽशुचिकुत्सशरीरा।
तस्थुषी तदियमत्र कुगन्धा वत्सराऽष्टकमभूदपवित्रा ॥ १६४॥ सर्वदेव सुपवित्रितगात्रैरङ्गिभिः सुकृतिभिर्जिन गेहे । चारुपुष्य- फलपूरित हस्तैः पूजनै कहृदयैर्गमनीयम् ॥ १६५ ॥ इत्यवाप्य शशिशीतमहांसि पुण्डरीकमुनिराजवचांसि ।
सर्वभ्यभविनां सुमनांसि जज्ञिरे गतविमोहतमांसि ॥ १३६ ॥
तैर्वचोभिरमलीकृतचित्तः पूर्वजन्म च निजं कलयित्वा ।
Jain Educationemational
श्रेष्ठिनोऽस्य तनुजोऽतनुतोषः प्रोचिवान् गणधर प्रणिपत्य ॥१३७॥
For Private & Personal Use Only
चरित्र
सर्गः -७
।।२३९ ।।
www.jainielibrary.org