SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ३२६८॥ ४ ८ 50000000000000000000000000000000000000000000000000000 सा रजोऽशचिरपि प्रिय मित्राऽभ्याजगाम शुचिवस्त्रसुशोभा ॥१५२॥ चरित्रम् याममेकमपवित्रशरीरा तस्थुषी जिनगृहे नृपपत्नी। सर्गः-७ सा पुनः प्रशमपूरितचित्ता पुण्यतः सपदि चिन्तयति स्म ॥१५३॥ ( सा रजस्वलया मन्दिरे नागन्तव्यम' इति पश्चात्तापेन प्रत्यागता-) हा ममेयमधिवेकविचेष्टा हीदृशी जिनगृहे यदपाऽगाम्। इत्थमात्महदि सा प्रविचार्य प्रत्यगाद निजगृहे सविषादा ॥१५४॥ ( मपत्नी केन गजेन स्वपुत्रं ग येऽभिषिच्य गृहतिं व्रतम्-) श्रीपति स्वतनयं प्रियमित्रासंभवं निजपदे त्वभिषिच्य ।। वर्धमानसुगुरोश्चरणान्ते सोऽग्रहीत् तु चरण सकलत्रः ॥१५॥ ( ययौ गजो ध्यानाय प्रेतवने-) अन्यदा निजगुरुं प्रणिपत्य प्रेतवेदमनि गतो यतिराजः। सत्समाधिमधिकाधिकशुद्धध्यानधौतहृदयः सबभार ॥१६॥ इतश्च- (ती विषदायको गजभ्रातरौ गृधौ जाती-) भ्रातरौ विमलबुद्धि-सुवुद्धी यो पुराऽपि महसेननृपेण । त्याजितो निजपुरं सुरवाक्यात् तो मृतौ गुरुशुचा वनमध्ये ॥१५७॥ ( ताभ्यां गधाभ्यां इतो गजो जातो धनपुत्रो देवदत्त:-) गृध्रतामुपगतावतिपापो आगतो मुनिमिमं ससमाधिम् । वीक्ष्य पूर्वधृत वैरभरेण राक्षसाविव रुषाऽजनिषाताम् ॥१५८॥ चञ्चुपुटकोटिकठोरौ तहृदयं च (1) विपाटयतः स्म। साहसाद् मुनिवरः परिषेहे सोऽनपेक्षहृदयो निजदेहे ॥१५९॥8 कलत्रेण सहितः, सकलान् श्रायते वा सकलत्रः । २ पुस्तके नैष पाठः सम्यक् पठितुं शक्यते- हृदनेनपटु'। ४॥२५८॥ 200000000000000000000000000000000000000000000000000 Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy