________________
पुण्डरीक
३२६८॥ ४
८
50000000000000000000000000000000000000000000000000000
सा रजोऽशचिरपि प्रिय मित्राऽभ्याजगाम शुचिवस्त्रसुशोभा ॥१५२॥ चरित्रम् याममेकमपवित्रशरीरा तस्थुषी जिनगृहे नृपपत्नी।
सर्गः-७ सा पुनः प्रशमपूरितचित्ता पुण्यतः सपदि चिन्तयति स्म ॥१५३॥ ( सा रजस्वलया मन्दिरे नागन्तव्यम' इति पश्चात्तापेन प्रत्यागता-) हा ममेयमधिवेकविचेष्टा हीदृशी जिनगृहे यदपाऽगाम्।
इत्थमात्महदि सा प्रविचार्य प्रत्यगाद निजगृहे सविषादा ॥१५४॥ ( मपत्नी केन गजेन स्वपुत्रं ग येऽभिषिच्य गृहतिं व्रतम्-) श्रीपति स्वतनयं प्रियमित्रासंभवं निजपदे त्वभिषिच्य ।।
वर्धमानसुगुरोश्चरणान्ते सोऽग्रहीत् तु चरण सकलत्रः ॥१५॥ ( ययौ गजो ध्यानाय प्रेतवने-) अन्यदा निजगुरुं प्रणिपत्य प्रेतवेदमनि गतो यतिराजः।
सत्समाधिमधिकाधिकशुद्धध्यानधौतहृदयः सबभार ॥१६॥ इतश्च- (ती विषदायको गजभ्रातरौ गृधौ जाती-) भ्रातरौ विमलबुद्धि-सुवुद्धी यो पुराऽपि महसेननृपेण ।
त्याजितो निजपुरं सुरवाक्यात् तो मृतौ गुरुशुचा वनमध्ये ॥१५७॥ ( ताभ्यां गधाभ्यां इतो गजो जातो धनपुत्रो देवदत्त:-) गृध्रतामुपगतावतिपापो आगतो मुनिमिमं ससमाधिम् ।
वीक्ष्य पूर्वधृत वैरभरेण राक्षसाविव रुषाऽजनिषाताम् ॥१५८॥ चञ्चुपुटकोटिकठोरौ तहृदयं च (1) विपाटयतः स्म।
साहसाद् मुनिवरः परिषेहे सोऽनपेक्षहृदयो निजदेहे ॥१५९॥8 कलत्रेण सहितः, सकलान् श्रायते वा सकलत्रः । २ पुस्तके नैष पाठः सम्यक् पठितुं शक्यते- हृदनेनपटु'।
४॥२५८॥
200000000000000000000000000000000000000000000000000
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org