SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ॥२६७|| 6900 XOOOoooco: ४ poOOOOOOooooooooooooooOOOO चक्रवाकमिथुनस्य वियोगाद् दूनदीनदयस्य विराः। नष्टनिश्चलसमाधिरनाधिः साधुराह वसुधाधिपमेनम् ॥१४॥8 किं विहंगयुगमुच्चविरावैः रोदितीव नरनाथ ! विनाथम् । भाषया च निजया त्वयि कोपाटोपतः प्रकटयेत् कटुराटिम् ॥१४६॥ ( साधुबोधितेन गजेन तत् कोकिलयुग्मं संयुक्त कृतम् -) आह भूपतिरथो मुनिनाथं चक्रवाकमिथुनं पृथगेतत् । कोतुकात् करतलेऽस्ति गृहीतं तत् करोति विरसं स्वरमित्यम् ॥१४७॥ साधुराह नृप ! कौतुकतोऽपि प्राणिनामसुखमेव न कार्यम् । अय॑ते हि इरितं महसद्भि छुट्यते न परत्र रुदद्भिः ॥१४८॥ तद् विमुत्र विहगव्यमेतद् वाण्या व्रजतु पाञ्छितभूमिम् । याम एक इह दुस्तरतुःखादेतयोरजनि वर्षसहस्रम् ॥१४९॥ ( मुनिदेशाना-) तन्निशम्य नृपतिर्मुनिवाक्यं चक्रवाकयुगलं स मुमोच । देशनां तदनु तत्र निविष्टो निबलः समशृणोद मरणोऽन्तः ॥१५०॥ धर्मतत्वमवगत्य ततोऽयं भूपतिर्यतिपति प्रणिपत्य । उत्थितः स्वनगरं समुपेत्याऽपालयश्चिरमसो निजराज्यम् ॥१५॥ ( वीतरागगृहे मृत्यन्तं गतं ज्ञात्वा रजस्वलैब तत्पनी मन्दिरमागता-) वीतरागभुवने गजराजं कारयन्तमवगत्य सन्त्तम्। निरोगः । ३ प्रहर। ४॥२६७॥ 00000000000000000 Jain Educatiemanal For Private & Personal use only Ornelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy