________________
॥२६७||
6900 XOOOoooco:
४
poOOOOOOooooooooooooooOOOO
चक्रवाकमिथुनस्य वियोगाद् दूनदीनदयस्य विराः।
नष्टनिश्चलसमाधिरनाधिः साधुराह वसुधाधिपमेनम् ॥१४॥8 किं विहंगयुगमुच्चविरावैः रोदितीव नरनाथ ! विनाथम् ।
भाषया च निजया त्वयि कोपाटोपतः प्रकटयेत् कटुराटिम् ॥१४६॥ ( साधुबोधितेन गजेन तत् कोकिलयुग्मं संयुक्त कृतम् -) आह भूपतिरथो मुनिनाथं चक्रवाकमिथुनं पृथगेतत् ।
कोतुकात् करतलेऽस्ति गृहीतं तत् करोति विरसं स्वरमित्यम् ॥१४७॥ साधुराह नृप ! कौतुकतोऽपि प्राणिनामसुखमेव न कार्यम् ।
अय॑ते हि इरितं महसद्भि छुट्यते न परत्र रुदद्भिः ॥१४८॥ तद् विमुत्र विहगव्यमेतद् वाण्या व्रजतु पाञ्छितभूमिम् ।
याम एक इह दुस्तरतुःखादेतयोरजनि वर्षसहस्रम् ॥१४९॥ ( मुनिदेशाना-) तन्निशम्य नृपतिर्मुनिवाक्यं चक्रवाकयुगलं स मुमोच ।
देशनां तदनु तत्र निविष्टो निबलः समशृणोद मरणोऽन्तः ॥१५०॥ धर्मतत्वमवगत्य ततोऽयं भूपतिर्यतिपति प्रणिपत्य ।
उत्थितः स्वनगरं समुपेत्याऽपालयश्चिरमसो निजराज्यम् ॥१५॥ ( वीतरागगृहे मृत्यन्तं गतं ज्ञात्वा रजस्वलैब तत्पनी मन्दिरमागता-) वीतरागभुवने गजराजं कारयन्तमवगत्य सन्त्तम्। निरोगः । ३ प्रहर।
४॥२६७॥
00000000000000000
Jain Educatiemanal
For Private & Personal use only
Ornelibrary.org