Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 299
________________ पुण्डरीक -८ मत्वा तं गणभृतमास्थितं नरेन्द्रास्तत्रेयुः सुकृतकृते समस्तदिग्भ्यः ॥१९१॥ सम्यक्त्वं परिगृह्य जैनभुवनान्यारीरचन् केचन नीत्वा द्वादशप्तव्रतानि भुवि केऽप्याऽऽघुषन् रक्षणम् । ॥२७३॥ त्यक्त्वा काममपीह केऽप्यऽचकमन् ब्रह्म त्वजिम्हप्रभं वाक्यात् तस्य मुनेस्तु केचन नृपाश्चारित्रमाशिश्रियन्॥ नृपाः सत्कर्माणः प्रगलद्घमर्माण इति ते गृहीतब्रह्माणः प्रकटितसुधर्माण इतरत् । परित्यज्य श्रीमद्गणधरवरं पावितधरं तदाऽऽसेवन्ते स्म स्फुटसुकृतकर्पूरकलसम् ॥१९३॥ ( सप्तमः सर्गः-) श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गत्यजन् । यो जाड्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भुतप्रातिभः। ४ तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः श्रीशत्रुजयदीपकस्य चरिते सोऽभवत् सप्तमः ॥१९४॥ ॥ इति रत्नप्रभसूरिशिष्यकमलप्रभसूरिविरचिते श्रीपुण्डरीकचरित्रे देवदत्तपूर्वभव वसुधनदीक्षा ग्रहणोनाम सप्तमः सर्गः ॥ अष्टमः सर्गः ( आदिजिनं पृच्छति भरतः-) अथ पुण्यसोरभरतो भरतो नृपतिः सुभक्तिभरतो यतिनः। प्रणमन्नवीक्ष्य गणभृत्-प्रथमं परिपृच्छति स्म स तमादिजिनम् ॥१॥ भगवन् ! भवद्गृणभृतां प्रवरः स्वविहारतः शुचिचरित्ररतः। विमलीकरोति मिली परच्छिदुरो महीतलमहीनमहाः ॥२॥ १ अहीनमाहाः । 8 IRUN AMOOOOOOOOOOOOmw0000000000000000000000 5500000000000000000000000000000000000000000 Jain Educat For Private & Personal use only Yinelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346