Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
॥२७७॥
BooooooooooooooooooooOOoops
प्रमदाभिरत्र सह भूमिभुजा प्रमदाद् जगुर्जगति भूरिकरान् ॥२५॥ कनकोत्म दिव्यवसनात्म तदा सुरगीतिकात्म सुकृतात्म मुदा ।
जगतां हितात्म महितात्म भृशं तदयोध्यपत्तनमभूदनिशम् ॥२६॥ इति चत्वर-त्रिक-चतुष्क-महापथकेषु गीतनवनृत्यभरम् ।
प्रविलोकयन् प्रमदयन् भविकान् समचीचरद् निजरथं भरतः ॥ २७ ॥ (शकटाननम् उद्यानम्-) शकटानने निजपुरोपवनेऽवनिपालनः स रथमेनमथ ।
सुकृती कृती सपदितं जगतः प्रमदेन निश्चलयति स्म समम् ॥२८॥ ( यत्रायै नृपाणां निमन्त्रणम्-) विमलाचलं प्रति पियासुरसौ सुरसौहृदाद् भरतसंघपतिः।
भरतक्षितिस्थितिभृतः क्षितिपान् समजूहवत् सुकृतलाभकृते ॥२९॥ भरतेशितुः शुभरतेर्वचनं क्षितिपा अवाप्य मुदिताः स्वहृदि ।
इति भावनां विदधिरे रुचिरा परमात्मनः सरसभोज्यनिभाम् ॥३०॥ प्रभवो भवन्ति न भवेऽत्र कति प्रभवेन्न केषु च जयो जगति ।
नरमाप्य कंचन रमा श्रयति ननु केषु नो भवति दानमतिः॥३१॥ प्रभुता शमप्रणयिनी नयनी विजयोऽस्य विक्रमशुचिः क्रमवान् ।
___ कमला गलन्मदकलङ्कमला सुगतेनिदानमपि दानमिदम् ॥३२॥ २ सर्वाणि आत्माऽतपदानि अयोध्यापत्तनस्य विशेषणानि ।
00000000000000000000000000000000000000000000000000000
Hal
Jain Educatelematonal
For Private & Personal use only
Olinelibrary.org

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346