Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
॥२७
00000000000000000000000000000000000000000000000
इह रोहिणीप्रभृतिषोडशभिस्त्वमरीभिरेष कृतमाङ्गरिकः ॥१०॥ चरित्रम्. विनिर्मितशिरस्तिलको बहुशः सुरीगणसुगीतगुणः ।
सर्गः-८ मघवाऽपितं सुजिनबिम्बमथो तदपूपुजद् भरतचक्रपतिः ॥११॥ (इन्दादिभिः कृतं भरतसाहाय्यम्-) अथ तं मनोरथमवेत्य तद ऽप्यमरेश्वरः स्वरसतः सुकृती।
मणिदेवतालययुतं स्वरथं जिनमूर्तिसुस्थितिकृतेऽपितवान् ॥१२॥ ( यात्रामहः- ) जिनबिम्बमाशु परिपूज्य स तद् विधौ रथस्थमणिदेवगृहे ।
जयतादसौ प्रथमसंघपतिस्त्विति पुष्पवृष्टिरजनिष्ट तदा ॥ १३ ॥ अथ चन्द्रमा उडुगणाधिपतिः स्वतुरंगमान विततरङ्गभरात् ।
उपनीय योजितकरो न्यगदद् भरतेश्वरं सुकृतबन्धुतया ॥१४॥ जय चक्रभृत् ! प्रथमसंघपते ! तुरगानमून् मम जिनेन्द्ररथे ।
विनियोज्य तीर्थपथयुग्यतयाऽनुगृहाण मां प्रियसधर्मिजि(ज)नः ॥१५॥ ४॥ इति चन्द्रदेवविहिताग्रहतो भरतेश्वरो हरिहरीन हरितान् ।
__ परिहत्य तानथ रथोहहने निधे हयान् कुमुद-कुन्दरुचः ॥१६॥ यमुनासुरी च सुरसिन्धुसुरी कृतभूषणे विधृतचामरके ।
रथमेनमाप्य जिनगेहपुरो मुदिते सुतारुम्प्रतिभे ॥१७॥ है
00000000000000000000000000000000ooooootonor
१ इन्द्राश्वान् । २ द्विवचनम् ।
॥२७॥
Jain Educati
international
For Private BPersonal use Only
19 nelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346