Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 297
________________ पुण्डरीक ।।२७१ ।। ४ ८ १२ अभयं वड्ढाविंतो बहुहरिसुभिन्न रोमंचो ॥ १७५ ॥ 'जय जय' रवं कुणंतो जिणमुत्तिं पासिऊण मग्गेवि पूतो भत्तीए खवेइ संसारमवि णंतं ॥ १७६॥ पंथे वतस्स वि अ वन्दिए जइ हविज पज्जंतो उक्कोस - जहनेणं वेमाणीय सन्नीय सुरतं ॥ १७७॥ अह वंदिऊण कहमवि कालसमत्ती हविल सिज्झेइ अट्टभवाणं मज्झे सुद्धं चित्तं जइ हविजा || १७८ || द सितुंज दंसित्ता मग्गे पावइ सम्ममचिरेण । गुरुकुलजम्मो जइ हुज चेयणा मच्चुकाले वि ॥ १७९ ॥ सितुंजं वंदेइ ति ३ पंच ५ वेला य सत्त ७ वाराओ । asara सिझे इइ कहिये जिणवरिंदेहिं ॥ १८० एक्कre वेory कालेणं अप्पएण बहुएणं । अहवा तिमुहुत्तेणं सिज्झे जहन्नमुक्किदंठ ॥ १८१ ॥ भारतक्षितितले गुरुतीर्थ सिद्धपर्वतममुं सुपवित्रम् ॥ । । । अभयं वर्धापयन् बहुहर्षोद्भिन्नरोमाञ्चः ॥ १७५॥ 'जय जय' रवं कुर्वन् जिनमूर्तिं दृष्ट्वा मार्गेऽपि । पूजयन् भक्त्या क्षपयति संसारमपि अनन्तम् ॥ १७६ । पथि व्रजतौऽपि च वन्दिते यदि भवेत् पर्यन्तः । उत्कृष्ट - जघन्येन वैमानिक-संज्ञिक - सुरत्वम् ॥ १७७॥ अथ वन्दित्वा कथमपि कालसमाप्तिर्भवेत् सिध्यति । अष्टभवानां मध्ये शुद्धं चित्तं यदि भवेत् ॥ १७८ ॥ दृढं शत्रुंजयं दृष्ट्वा मार्गे प्राप्नोति सम्यगचिरेण । गुरुकुलजन्म यदि भवेत् चेतना मृत्युकालेsपि ।। १७९ शत्रुंजयं वन्दते त्रीन् पञ्च वेलाश्च सप्त वारांस्तु । तृतीयभवे सिध्यति इति कथितं जिनवरेन्द्रैः || १८० | एकया वेलया कालेन अल्पकेन बहुकेन । अथवा त्रिमुहूर्तेन सिध्यति जघन्यमुत्कृष्टम् ॥ १८१ ॥ Jain Educationtemational ... - ( देवदत्तो यतिः) इत्यवाप्य मुनिनाथनिदेशं श्रेष्ठिनुरतिहर्षितचित्तः । प्राप्य जन्म निखिलाघविमुक्तं स्वं विधेहि सुविधे ! हितमिच्छन् ॥ १८२ ॥ For Private & Personal Use Only 2000000 चरित्रम् सर्ग: ७ ॥२७१॥ www.helibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346