Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक-8 तं परीषहमसौ परिषह्य मृत्युमाप गतपापविकारः ।
॥२६९॥
४
V
१२
तस्य जीव इह ते तनयोऽयं देवदत्त इति योऽस्ति पुरस्तात् ॥ १६०॥ ( गजपत्नी मृता जाता देवदत्तपत्नी) सा ततश्च यतिनी प्रियमित्रा साततास्रु मुनिमृत्युमवेक्ष्य । वेगतोsनशनमेव विधाय पञ्चतामुपगता मृदुचित्ता ॥ १६१ ।। ( मुनिच्घृणात: तस्या इह भवे विमलाभिधानायाः दुर्गन्धशरीरता - - ) साऽवधूतदुरिता खलु मृत्वा त्वद्गृहे सुतवधूरजनिष्ट । पूर्वजन्मनि कृताद् विचिकित्साकर्मतोऽजनि कुगन्धशरीरा ॥ १६२॥
( चक्रवाकवियोगकरणेन तस्यः एव पतिविरह: -- ) यावदष्टघटिकाविरहो यचक्रवाकयुगले विहितोऽग्रे । अष्टवार्षिकमभूदिति दुःखं त्वद्वधू- तनययोस्तु वियोगात् ॥ १६३ ॥
( अष्टौ घटिका सरजस्कतया जिनमन्दिरे स्थानेन अष्ट वर्षाणि तस्या दुरभित्वम् -- ) यावदष्टघटिका जिनगेहे पुष्पवत्यऽशुचिकुत्सशरीरा।
तस्थुषी तदियमत्र कुगन्धा वत्सराऽष्टकमभूदपवित्रा ॥ १६४॥ सर्वदेव सुपवित्रितगात्रैरङ्गिभिः सुकृतिभिर्जिन गेहे । चारुपुष्य- फलपूरित हस्तैः पूजनै कहृदयैर्गमनीयम् ॥ १६५ ॥ इत्यवाप्य शशिशीतमहांसि पुण्डरीकमुनिराजवचांसि ।
सर्वभ्यभविनां सुमनांसि जज्ञिरे गतविमोहतमांसि ॥ १३६ ॥
तैर्वचोभिरमलीकृतचित्तः पूर्वजन्म च निजं कलयित्वा ।
Jain Educationemational
श्रेष्ठिनोऽस्य तनुजोऽतनुतोषः प्रोचिवान् गणधर प्रणिपत्य ॥१३७॥
For Private & Personal Use Only
चरित्र
सर्गः -७
।।२३९ ।।
www.jainielibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346