Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 293
________________ ॥२६७|| 6900 XOOOoooco: ४ poOOOOOOooooooooooooooOOOO चक्रवाकमिथुनस्य वियोगाद् दूनदीनदयस्य विराः। नष्टनिश्चलसमाधिरनाधिः साधुराह वसुधाधिपमेनम् ॥१४॥8 किं विहंगयुगमुच्चविरावैः रोदितीव नरनाथ ! विनाथम् । भाषया च निजया त्वयि कोपाटोपतः प्रकटयेत् कटुराटिम् ॥१४६॥ ( साधुबोधितेन गजेन तत् कोकिलयुग्मं संयुक्त कृतम् -) आह भूपतिरथो मुनिनाथं चक्रवाकमिथुनं पृथगेतत् । कोतुकात् करतलेऽस्ति गृहीतं तत् करोति विरसं स्वरमित्यम् ॥१४७॥ साधुराह नृप ! कौतुकतोऽपि प्राणिनामसुखमेव न कार्यम् । अय॑ते हि इरितं महसद्भि छुट्यते न परत्र रुदद्भिः ॥१४८॥ तद् विमुत्र विहगव्यमेतद् वाण्या व्रजतु पाञ्छितभूमिम् । याम एक इह दुस्तरतुःखादेतयोरजनि वर्षसहस्रम् ॥१४९॥ ( मुनिदेशाना-) तन्निशम्य नृपतिर्मुनिवाक्यं चक्रवाकयुगलं स मुमोच । देशनां तदनु तत्र निविष्टो निबलः समशृणोद मरणोऽन्तः ॥१५०॥ धर्मतत्वमवगत्य ततोऽयं भूपतिर्यतिपति प्रणिपत्य । उत्थितः स्वनगरं समुपेत्याऽपालयश्चिरमसो निजराज्यम् ॥१५॥ ( वीतरागगृहे मृत्यन्तं गतं ज्ञात्वा रजस्वलैब तत्पनी मन्दिरमागता-) वीतरागभुवने गजराजं कारयन्तमवगत्य सन्त्तम्। निरोगः । ३ प्रहर। ४॥२६७॥ 00000000000000000 Jain Educatiemanal For Private & Personal use only Ornelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346