Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
॥२६५॥
सर्गः-७
४
0000000000000000000000000000000000000000000000
तावदेष तरणिनिजपादैः प्रेर्य रात्रिमुदियाय दिनाय ॥१२९॥ ( दीक्षा प्राप्तो राजा-)प्रातरेव नृपतिर्महसेनस्तं गज प्रमुदितं निजराज्ये ।
उत्सवेन स निधाय जिनोक्तं मुक्तिमार्गपथिकत्वमवाप ॥१३०॥ (मृता कीर्तिमती प्रेष्ठिनी ) सर्वदैव दृढदैव विभावं संविभाव्य भवमस्थिरभावम् ।
श्रेष्ठिनी च किल कीतिमती सा मुक्तिमाप तपसा गतपापा ॥१३॥ ( राज्य पालयति गजः- ) नीतिनिर्मलमना गजभूपो नित्यनूतनविवेचनपूतः।
प्राज्यपुण्यविधिपुण्यतरं तद् राज्यमेष परिपालयति स्म ॥१३२॥ (प्रीष्मे गजस्य जलकेलि:-) अन्यदा स तपतुदिनेषु तापनोत्तपनत.पितगात्रः ।
केलिपल्वलगतो जलकेलिं कामिनीजनयतो विततान ॥१३३॥ निर्मले सरसि कोकिलयुग्मं कौतुके स रसिको नरनाथः ।
पश्यति स्म च पुरः प्रियमित्रां स्वनियां प्रमुदितो निजगाद ॥१३४॥ वक्षसि स्थितवतोः कुचयोस्ते दृक्पुरःसुदृढयोरपि लक्ष्मीम् ।
___ हाऽपहृत्य वलितं स्वकराभ्यां धारयामि वद कोकिलयुग्मम् ॥१३॥ (विभक्तं कृतं कोकिलयुग्मं गजेन-) इत्युदीर्य जलमज्जननेत्राऽलक्ष्य एष नृपतिः प्लवदक्षः।
चक्रवाकयुगलं करयुग्मे सोऽग्रहीत् कमलकोमलमध्ये ॥१३६ प्लबमाननेत्रः।
00000000000000000oooooooooooooooooo00000000000000
॥२६५५
Jain Educatie
tamational
For Private & Personal use only
wwwgelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346