SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२६५॥ सर्गः-७ ४ 0000000000000000000000000000000000000000000000 तावदेष तरणिनिजपादैः प्रेर्य रात्रिमुदियाय दिनाय ॥१२९॥ ( दीक्षा प्राप्तो राजा-)प्रातरेव नृपतिर्महसेनस्तं गज प्रमुदितं निजराज्ये । उत्सवेन स निधाय जिनोक्तं मुक्तिमार्गपथिकत्वमवाप ॥१३०॥ (मृता कीर्तिमती प्रेष्ठिनी ) सर्वदैव दृढदैव विभावं संविभाव्य भवमस्थिरभावम् । श्रेष्ठिनी च किल कीतिमती सा मुक्तिमाप तपसा गतपापा ॥१३॥ ( राज्य पालयति गजः- ) नीतिनिर्मलमना गजभूपो नित्यनूतनविवेचनपूतः। प्राज्यपुण्यविधिपुण्यतरं तद् राज्यमेष परिपालयति स्म ॥१३२॥ (प्रीष्मे गजस्य जलकेलि:-) अन्यदा स तपतुदिनेषु तापनोत्तपनत.पितगात्रः । केलिपल्वलगतो जलकेलिं कामिनीजनयतो विततान ॥१३३॥ निर्मले सरसि कोकिलयुग्मं कौतुके स रसिको नरनाथः । पश्यति स्म च पुरः प्रियमित्रां स्वनियां प्रमुदितो निजगाद ॥१३४॥ वक्षसि स्थितवतोः कुचयोस्ते दृक्पुरःसुदृढयोरपि लक्ष्मीम् । ___ हाऽपहृत्य वलितं स्वकराभ्यां धारयामि वद कोकिलयुग्मम् ॥१३॥ (विभक्तं कृतं कोकिलयुग्मं गजेन-) इत्युदीर्य जलमज्जननेत्राऽलक्ष्य एष नृपतिः प्लवदक्षः। चक्रवाकयुगलं करयुग्मे सोऽग्रहीत् कमलकोमलमध्ये ॥१३६ प्लबमाननेत्रः। 00000000000000000oooooooooooooooooo00000000000000 ॥२६५५ Jain Educatie tamational For Private & Personal use only wwwgelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy