Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक
१२७०॥
0000000000000000000000000000000000000000000000000000
( स्वपूर्ववृत्तं श्रुत्वा देवदत्तस्य वैराग्यम्-- ) सांप्रतं कृतकृपैः कथयद्भिः पूर्वजन्म मम तत्रभवद्भिः ।
छेदितः सकल एव भवद्भिर्मोह एष सुकृतं प्रथयद्भिः ॥१६८॥ अद्य मातृ-पितृ-बन्धु-कलत्रायेषु नो मम मनो धृतमोहम् ।।
तत् प्रसद्य भगवन् ! जिनदीक्षां देहि देहिषु सदेहितकारिन् ॥१६९॥ पुण्डरीक! ऋषिराज ! सुधीमन् ! संप्रति प्रचलिता वयमग्रे।
सिद्धितीर्थमभि सिद्धिनिमित्तं श्रीयुगादिजिनराजनिदेशात् ॥१७०॥ तद् विहाय भवसंभवबन्धं दीक्षया सपदि निर्मलय स्वम् ।
सिद्ध पर्वतमुपेत्य च पूर्व पापमुग्रमपि भिन्द्वि समग्रम् ॥१७१॥ अग्रतो ननु वराणसिपुर्या सिद्धशैलशिखरस्य विलोकात् ।
भाविना प्रभविता प्रमदस्तत् त्वं समे हि समयेऽत्र समेहि ॥१७२॥ ४ यतः ( शत्रुजयवर्णकः--) मित्तुंजदसणमीओ पूयाकरणेण मासीयं लहइ । शत्रुञ्जयदर्शनमितः पूजा करणेन मासिकं लभते । तलजागरणे पामइ छम्मासियं वाऽत्र (वेत्थ) जामेण ॥१७३।। तलजागरणे प्रामोति षण्मासिकं वाऽत्र यामेन॥४ पञ्चक्खाणं काऊ वंदित्ता सग्गुरुं पडिकमि । प्रत्याख्यानं कृत्वा वन्दित्वा सद्गुरुं प्रतिक्रम्य । थुवंतो झायंतो वदंतो गुणगणकला च ॥१७४॥ स्तुवन् ध्यायन् वन्दमानो गुणगणकलाश्च ॥१७४॥ वीसामणं कुणंतो सबालबुद्धस्स समणसंघस्स। विश्रामणां कुर्वन् सबालबृद्धस्य श्रमणसंघस्य । ४॥२७॥
00000000000WOMOOOOOOOOOOOOOOOO000000000000000000
Jain Education temahonal
For Private & Personal use only
www.
elibrary.org

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346