Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 292
________________ चरित्रम् Chooseex चक्रवाकयुगलाद् नृपपत्नी पक्षिणीमधृत पाणिसरोजे । ॥२६६॥ हर्षतोऽतिसरसः सरसस्तु निर्ययौ सपतगः क्षितिपः सः ॥१३७॥ चक्रवाकमिथुनं पृथगेतद् विप्रयोगविधुरारवदीनम् । पार्थिवोऽथ पृथुपारयुग्मे दु:खितं स्वसुखतः क्षिपति स्म ॥8 इत्यमेष जलकेलिविलासं ग्रीष्मकालललितं कलथित्वा । चारपुष्पचयसंचयनाय नायकः स चलति स्म बनाय ॥१३९॥ 18 कोमलानि सुरभीणि समानि सोऽचिनोद नरपतिः शिखरिभ्यः। पुण्यकीर्तिकलितानि वचांसि भव्यजीव इव जैनमुनिभ्यः ॥१४०॥ ( आरामे ददर्श मुनि गजः-) पाणिना सुमनसः सुमनोज्ञान् भूपतिः स सुमनाः परिचिन्वन् । पश्यति स्म मुनिमेकमुग्रं ज्ञानगाङ्गजलमुत्थितहसम् ॥१४१॥ स क्षमापतिरतिस्थिरभावस्तं क्षमापत्तिमनन्तविभावम् । भूतलपविलुलन्मणिमौलिः प्रोज्ज्वलप्रणयवान् प्रणनाम ॥१४२॥ भूपतियतिपतिं प्रणिपत्याऽचिन्तयत् स्वमनसीति निविष्टः । यो भवोदधिममुं प्रतितीर्घः सोऽयमेव सुकृती मुनिराजः ॥१४३॥ (गजपत्नी मलिनं मुनि दृष्ट्वा घृणिता-) भूपतिप्रियतमा प्रियमित्रा स्वेदमग्नरजसा शबलाङ्गम् । तं मुनीश्वरमथ प्रणमन्ती कुत्सहृद् झटिति शृत्कुरुते स्म ॥१४४॥ OOOOOOOOOC 000000000000000000000000000000000000000000000000000 । भूपतिः। १ मुनिः। ॥२६६॥ Jain Education]gamational For Private & Personal use only www.polibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346