Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 248
________________ |२२५॥ सर्गः-६ पुण्डरीक-8 स्नात्रे मेरुस्थितं बालं पूजा-रात्रिकयोर्नुपम् । ध्यात्वाऽथ स्तोतुमारेभे स्मरन् केवलिनं जिनम् ॥२४६॥ वीतराग! तव वीतरागता रागवन्ति नमयेत् त्रिजगन्ति । निस्पृहं स्फुटफलं सहकारं किं श्रयन्ति न नराः स्वसुखाय ॥२४७॥ श्रीजिनेन्द्र ! गुणिनोऽपि जनास्त्वां न क्षमाः स्तुतिविधौ कथमन्ये । यद् गुणत्रयमयं त्वमतीत्य वर्तसे किल जगत्त्रयमेतत् ॥२४॥ शक्रस्तवं भणित्वाऽथ कुमारः स कुमारराट् । मुक्ताशुक्त्यभिधां मुद्रा कृत्वाऽहन्तमथाऽवदत् ॥२४९॥8 (जिनस्तुतिः-) जय वीतराग! भगवन् ! भवतु मम त्वत्प्रभावतः स्वामिन् । भवनिर्वेदो मार्गानुसारता चेष्टफलसिद्धिः ॥२५०॥ लोकविरुद्धत्यागो गुरुजनपूजा परार्थकरणं च । शुभगुरुयोगस्त्ववचनसेवना स्वाभवमखण्डा ॥२५१।। अथ, कारं कारं नमस्कारं भूपभूभूरिभाग्यभाक । पुनर्दिदृक्षाव्यात्ताक्षो यावदने व्यलोकयत् ।।२५२॥ (केनचिद् जिनमूर्तिहृता-) १२४ तावत् समुद्गको नास्ति न च मूर्तिजिनेशितुः । अत उन्मनायमानो मानी मौनी तदोत्थितः ॥२३॥ नाभेरूज़ नराकारः सर्परूपतनुस्त्वधः । फणाभिः पञ्चभिर्दीप्रमणीभिर्दीपयन्नतः ॥२५४॥ 18 ( उरग:-) हस्ताभ्यां मस्तके जैनमूर्तियुक्तं समुद्कम् । दृढं धृत्वोरगो गच्छन् ददृशे भूपसूनुना ॥२५॥ वा मर्ति प्रसर्पन्तं सर्प तं वीक्ष्य सोऽग्रतः। दिनत्रयं लदिन्तोऽपि कुमारस्तमथाऽन्वगात् ॥२६॥ १ सहकार आम्रः । २ एतच्च संप्रत्यपि चैत्यवन्दनविधौ प्रसिद्धम्-' जय वीयराय ! जगगुरो ! इत्यादिस्तवनम् । DOOOOOOOOOOOOOOOOOOOO000000000000000000 000000000000000000000000000000000000 00000 Pooo ॥२२४॥ Jain Educati emational For Private & Personal use only Bolinelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346