Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
॥२५॥
-७
पुण्डरीक- औषधेषु विविधेषु तदङ्गे लेपितेषु बहुशोऽपि सुवैद्यः । वृद्धिमेव तदगाद् दुरभित्वं पापिनीव नृपतावपकीतिः॥४ चरित्रम् .
विस्तृतेऽखिलपुरेऽथ कुगन्धे तां नरेन्द्र वचनेन वधूटीम् ।मुक्तवान् द्रुतमरण्यकृतेऽहं धामनि प्रचुररक्षक तदिनाद् मम सुतोऽद्भुतदुःखात् त्यक्तचारुशयना-ऽऽसन-भोज्यः।
वत्सराष्टकमसाविति यावन्म्लानघूर्णनयनोऽतिनिनाय ॥ १२ ॥ किं बहना? 8 सा कुगन्धतनुरस्ति वधूः किं स्नेहवान् मम सुतश्च किमस्याम् ।
त्वं प्रसथ मनसि स्थितमद्य संशयं हर तमोहरमत ! ( अवदत् पुण्डरीकः ) सोऽवदन्निजकृतश्रवणाय तामिहाऽऽनय वधू व्यवहारिन् ।
ऊचिवानयमधाऽतिकुगन्धामानयामि कथमत्र सभायाम् ॥१४॥ ४ श्रेष्ठिना निगदिते वच एतद्धषितो हरिणवेषसुरोऽसौ । पुण्डरीकचरणौ स्नपयित्वा दिव्यनीरभरमार्पयदाशु॥ स्वां स्नुषां मुनिपदस्नपनेनाऽनेन सिश्च दुरभित्वविभित्त्यै।
सोऽमरस्तमनुशिष्य मुदैवं श्रेष्ठिनं परिषदो विससर्ज ॥१६॥ १२
(दुरभिगन्धशरीरा विमला श्रीपुण्डरीकपदस्नपनेन सुगन्धशरीरा सती तत्सदसि आगता-) पुण्डरीकपदनीरनिषेकात् स्वां स्नुषां शुचिसुगन्धशरीराम् ।
आनयत् सदसि तत्र धनोऽसौ पूर्वजन्मकृतसंश्रवणाय ॥१७॥ ( आललाप पुण्डरीकः-) दु:खितां कृतनमस्कृतिमेतां कोरकीकतकरां विनिविष्टाम।
संनिरीक्ष्य विशेषदयालुराललाप कलंगीमुनिराजः ॥१८॥ १ सप्तम्यन्तम् । २ क्रियाविशेषणम् । ३ मधुरभाषायुतः ।
॥२५॥
00000000000000000moooooooom20000000000000085
Jain Educatintamahonal
For Private & Personal use only
pelibrary.org

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346