Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक-8 ॥२५३॥
चारत्रम्. सर्गः-७
SOOOOOOOncomooooooww00000000000000000000
सद्दशाढ्यममलं कुलदीपं सोदरौ हृदि यथा दधतुस्तम् । एतयो«दि महामलिनत्वं मन्दमन्दमुदियाय तथोग्रम्॥ (गजप्रतापमसहमानी तस्य ज्येष्ठी भ्रातरी-) अन्यदा रहसि तो पितरं स्वमित्थमाहतुरितीव सरोषो।
अर्जयाव इह सद्धनमावां दुर्व्ययं तु कुरुते लघुरेषः ॥३६॥ अर्णवोत्तरणमीश्वरसेवां दुर्गमार्गगमनं सुधियोऽपि।
यत्कृते विदधते हि धनं तत् दुर्धियो विगमयन्ति मुधा हि येन बन्धु-नृप-मन्त्रिषु मानं यच्च भोग-सुभगत्वनिधानम् ।
यच्च दुस्समय-दुःखविनाशि तद्धनं न निधनं नयनीयम्॥३८॥ बाल एष तु यथा धनहानि लीलया प्रतिदिनं विदधाति ।
आवयोमनसि तात ! तथैवाऽदीप्यऽतो यहुविषादहुताशः ॥३९॥ श्रेष्ठयुवाच तनयो लघुकोऽयं सोदरोऽपि युवयोः शुभदृष्टया।
दानतोऽतिमहितो नगरे यत् तद् यशो निजकुलस्य पवित्रम् ॥४०॥ (मजनको गजो ज्येष्ठधातृभ्यां पृथककृतः ) चेद् भवेन्न युवयोहदि सौख्यं तत् पृथकुरुत तं द्रुतमेतम् ।
___ इत्यवाप्य जनकस्य वचस्तौ चक्रतुः स्वधनपश्चविभागान् ॥४१॥ ऊचतुश्च जनकं ननु तात ! त्वं भविष्यसि तु कस्य गृहान्तः।
श्रेष्टिना निगदितं लघुपुत्रस्यौकसि स्थितमहं प्रविधास्ये ॥४२॥ , दीपे हि ते गवाक्षे मालिन्यमेव जायते-अतोन कुलदीप-दीपयोः साम्यम् । २ अदीपि। ३ गृहे ।
5000000000000000000000000000000000000000000000000000
४॥२५३४
Jain Educatiemal
For Private & Personal use only
vonlinelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346