SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 ॥२५३॥ चारत्रम्. सर्गः-७ SOOOOOOOncomooooooww00000000000000000000 सद्दशाढ्यममलं कुलदीपं सोदरौ हृदि यथा दधतुस्तम् । एतयो«दि महामलिनत्वं मन्दमन्दमुदियाय तथोग्रम्॥ (गजप्रतापमसहमानी तस्य ज्येष्ठी भ्रातरी-) अन्यदा रहसि तो पितरं स्वमित्थमाहतुरितीव सरोषो। अर्जयाव इह सद्धनमावां दुर्व्ययं तु कुरुते लघुरेषः ॥३६॥ अर्णवोत्तरणमीश्वरसेवां दुर्गमार्गगमनं सुधियोऽपि। यत्कृते विदधते हि धनं तत् दुर्धियो विगमयन्ति मुधा हि येन बन्धु-नृप-मन्त्रिषु मानं यच्च भोग-सुभगत्वनिधानम् । यच्च दुस्समय-दुःखविनाशि तद्धनं न निधनं नयनीयम्॥३८॥ बाल एष तु यथा धनहानि लीलया प्रतिदिनं विदधाति । आवयोमनसि तात ! तथैवाऽदीप्यऽतो यहुविषादहुताशः ॥३९॥ श्रेष्ठयुवाच तनयो लघुकोऽयं सोदरोऽपि युवयोः शुभदृष्टया। दानतोऽतिमहितो नगरे यत् तद् यशो निजकुलस्य पवित्रम् ॥४०॥ (मजनको गजो ज्येष्ठधातृभ्यां पृथककृतः ) चेद् भवेन्न युवयोहदि सौख्यं तत् पृथकुरुत तं द्रुतमेतम् । ___ इत्यवाप्य जनकस्य वचस्तौ चक्रतुः स्वधनपश्चविभागान् ॥४१॥ ऊचतुश्च जनकं ननु तात ! त्वं भविष्यसि तु कस्य गृहान्तः। श्रेष्टिना निगदितं लघुपुत्रस्यौकसि स्थितमहं प्रविधास्ये ॥४२॥ , दीपे हि ते गवाक्षे मालिन्यमेव जायते-अतोन कुलदीप-दीपयोः साम्यम् । २ अदीपि। ३ गृहे । 5000000000000000000000000000000000000000000000000000 ४॥२५३४ Jain Educatiemal For Private & Personal use only vonlinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy