________________
पुण्डरीक-8 ॥२५३॥
चारत्रम्. सर्गः-७
SOOOOOOOncomooooooww00000000000000000000
सद्दशाढ्यममलं कुलदीपं सोदरौ हृदि यथा दधतुस्तम् । एतयो«दि महामलिनत्वं मन्दमन्दमुदियाय तथोग्रम्॥ (गजप्रतापमसहमानी तस्य ज्येष्ठी भ्रातरी-) अन्यदा रहसि तो पितरं स्वमित्थमाहतुरितीव सरोषो।
अर्जयाव इह सद्धनमावां दुर्व्ययं तु कुरुते लघुरेषः ॥३६॥ अर्णवोत्तरणमीश्वरसेवां दुर्गमार्गगमनं सुधियोऽपि।
यत्कृते विदधते हि धनं तत् दुर्धियो विगमयन्ति मुधा हि येन बन्धु-नृप-मन्त्रिषु मानं यच्च भोग-सुभगत्वनिधानम् ।
यच्च दुस्समय-दुःखविनाशि तद्धनं न निधनं नयनीयम्॥३८॥ बाल एष तु यथा धनहानि लीलया प्रतिदिनं विदधाति ।
आवयोमनसि तात ! तथैवाऽदीप्यऽतो यहुविषादहुताशः ॥३९॥ श्रेष्ठयुवाच तनयो लघुकोऽयं सोदरोऽपि युवयोः शुभदृष्टया।
दानतोऽतिमहितो नगरे यत् तद् यशो निजकुलस्य पवित्रम् ॥४०॥ (मजनको गजो ज्येष्ठधातृभ्यां पृथककृतः ) चेद् भवेन्न युवयोहदि सौख्यं तत् पृथकुरुत तं द्रुतमेतम् ।
___ इत्यवाप्य जनकस्य वचस्तौ चक्रतुः स्वधनपश्चविभागान् ॥४१॥ ऊचतुश्च जनकं ननु तात ! त्वं भविष्यसि तु कस्य गृहान्तः।
श्रेष्टिना निगदितं लघुपुत्रस्यौकसि स्थितमहं प्रविधास्ये ॥४२॥ , दीपे हि ते गवाक्षे मालिन्यमेव जायते-अतोन कुलदीप-दीपयोः साम्यम् । २ अदीपि। ३ गृहे ।
5000000000000000000000000000000000000000000000000000
४॥२५३४
Jain Educatiemal
For Private & Personal use only
vonlinelibrary.org