________________
चरित्रम्
:
सो
तो गजाय जनकाय जनन्यै त्रीनिति प्रददतुर्धनभागान् ।
अत्र चाह गज एष कुमारो नात्मभागधनमस्मि नयामि ॥४३॥ ॥२५४॥ एवजन्मनि कृतं सुकृतं स्यात् यद् धनं बह भवेदधनस्य ।
अन्यथा निजजनैरपि दत्तं याति पाणितलतश्चपलत्वात् ॥४४॥ सोदरावपि युवां कुरुतश्चेद् दूरगं निरपराधमपीह ।
__ श्रीरियं सहजचापलयुक्ता दूरयिष्यति कथं न हि मां तत् ॥४५॥ . (गजेन न गृहीतः स्वधनविभाग:--) एवमेव स निगद्य वितीर्य स्वं धनं निजसहोदरयोस्तत् ।
संयुतोऽथ जनकेन जनन्या तस्थिवान्निजगृहे गज उच्चैः ॥४६॥ स्नाननिर्मलतनुः शुचिवासाः प्रातरेव परिपूज्य जिनेन्द्रम् ।।
नित्यशो नवनवैः शुचिकाव्यैः स्तौति शुद्धहृदयो हृदयालुः ॥४७॥ ( गजस्य मातापितृसेवा- ) भक्तितः समशृणोद् ममृणोऽन्तः साधुराजवदनाजिनधर्मम् ।
आरराध पितरौ च विनीतः सोऽनिशं सुभविको भवभीतः॥४८॥ (गजस्य धनार्जनाय प्रवासेच्छा--) अन्यदा खजनकं स जगाद मां धनार्जनविधी विसृजाऽऽश ।
बुद्धयते पितृधनस्य च भोगो मातुरङ्गशयनं च न यूना ॥४९॥ हूँ श्रेष्टयुवाच लघुरेव कुमारो देहि भुक्ष्व च धनं त्वमदोषः।
, भहमर्थे ! २ अन्तः कोमलः।
Sooooooooooo00000WNOMORORom
00000000
॥२१॥
Jain Education International
For Private & Personal use only
ocor
.org