SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ चरित्रम् : सो तो गजाय जनकाय जनन्यै त्रीनिति प्रददतुर्धनभागान् । अत्र चाह गज एष कुमारो नात्मभागधनमस्मि नयामि ॥४३॥ ॥२५४॥ एवजन्मनि कृतं सुकृतं स्यात् यद् धनं बह भवेदधनस्य । अन्यथा निजजनैरपि दत्तं याति पाणितलतश्चपलत्वात् ॥४४॥ सोदरावपि युवां कुरुतश्चेद् दूरगं निरपराधमपीह । __ श्रीरियं सहजचापलयुक्ता दूरयिष्यति कथं न हि मां तत् ॥४५॥ . (गजेन न गृहीतः स्वधनविभाग:--) एवमेव स निगद्य वितीर्य स्वं धनं निजसहोदरयोस्तत् । संयुतोऽथ जनकेन जनन्या तस्थिवान्निजगृहे गज उच्चैः ॥४६॥ स्नाननिर्मलतनुः शुचिवासाः प्रातरेव परिपूज्य जिनेन्द्रम् ।। नित्यशो नवनवैः शुचिकाव्यैः स्तौति शुद्धहृदयो हृदयालुः ॥४७॥ ( गजस्य मातापितृसेवा- ) भक्तितः समशृणोद् ममृणोऽन्तः साधुराजवदनाजिनधर्मम् । आरराध पितरौ च विनीतः सोऽनिशं सुभविको भवभीतः॥४८॥ (गजस्य धनार्जनाय प्रवासेच्छा--) अन्यदा खजनकं स जगाद मां धनार्जनविधी विसृजाऽऽश । बुद्धयते पितृधनस्य च भोगो मातुरङ्गशयनं च न यूना ॥४९॥ हूँ श्रेष्टयुवाच लघुरेव कुमारो देहि भुक्ष्व च धनं त्वमदोषः। , भहमर्थे ! २ अन्तः कोमलः। Sooooooooooo00000WNOMORORom 00000000 ॥२१॥ Jain Education International For Private & Personal use only ocor .org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy