________________
पुण्डरीक
॥२५५॥
४
८
Jain Educatio
गच्छतो मम कदापि समुद्रे दुर्गमे भवति चेदथ विघ्नम् ।
धर्मकृत्यमिह किं विदधामि त्वत्प्रियं तदधुना वद तात ! ॥५१॥ ( प्रवासमङ्गलाय जीर्णजिनगृहोद्धारः -- ) धर्मकृत्यमतुलं तव वाक्याच्चेद् विधाय जलधावपि यामि । ते सुखं मनसि मे व्रजतः स्याच्छम्बैलं परभवे च भवेत्ते ॥५२॥
इत्थमङ्गजवचः स निशम्य श्रेष्ठयुवाच मुदितः शृणु वत्स ! |
सोऽवदत् पितरहं धनहेतोर्याम्यवश्यमुदधौ वहनेनं ॥५०॥
मित्रमत्र मम स व्यवहारी श्रीधरः समजनिष्ट विशिष्टः ॥५३॥
दुस्समीरणसमीरणतस्तज्जर्जरं समभवत् समयेन ||५४ || यथाऽहमनृणोsस्य च सख्यात् त्वं सुपुत्र ! भव पुण्यनिधिश्च ॥ ५५ ॥
उद्दधार कनकस्य सुकुम्भैः सस्मिताऽऽननसहस्रमिवोच्चैः ||२३||
( गजजनकेन कृतं तपः- ) वासनाशुचिमना वसुमित्रश्रेष्टिराट् विहितवानुपवासान् । अष्ट चाष्ट दिवसान् स गजोऽपि निर्ममौ विततमुत्सवमत्र ॥५७॥
तेन पुत्ररहितेन सुभावात् कारितं जिनगृहं गुरु चारु ।
वत्स ! तन्मम वयस्ययशोवद् जैनगेहमिदमुडर पुण्यम् ।
temational
इत्यवाप्य वचनं स्वपितुस्तद् जैनमन्दिरमसौ गजराजः ।
१ प्रवहणेन २ पाथेयम् । ३ ते तव ।
For Private & Personal Use Only
चरित्रम्
सर्ग: ७
॥२५५॥
nelibrary.org