SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२५५॥ ४ ८ Jain Educatio गच्छतो मम कदापि समुद्रे दुर्गमे भवति चेदथ विघ्नम् । धर्मकृत्यमिह किं विदधामि त्वत्प्रियं तदधुना वद तात ! ॥५१॥ ( प्रवासमङ्गलाय जीर्णजिनगृहोद्धारः -- ) धर्मकृत्यमतुलं तव वाक्याच्चेद् विधाय जलधावपि यामि । ते सुखं मनसि मे व्रजतः स्याच्छम्बैलं परभवे च भवेत्ते ॥५२॥ इत्थमङ्गजवचः स निशम्य श्रेष्ठयुवाच मुदितः शृणु वत्स ! | सोऽवदत् पितरहं धनहेतोर्याम्यवश्यमुदधौ वहनेनं ॥५०॥ मित्रमत्र मम स व्यवहारी श्रीधरः समजनिष्ट विशिष्टः ॥५३॥ दुस्समीरणसमीरणतस्तज्जर्जरं समभवत् समयेन ||५४ || यथाऽहमनृणोsस्य च सख्यात् त्वं सुपुत्र ! भव पुण्यनिधिश्च ॥ ५५ ॥ उद्दधार कनकस्य सुकुम्भैः सस्मिताऽऽननसहस्रमिवोच्चैः ||२३|| ( गजजनकेन कृतं तपः- ) वासनाशुचिमना वसुमित्रश्रेष्टिराट् विहितवानुपवासान् । अष्ट चाष्ट दिवसान् स गजोऽपि निर्ममौ विततमुत्सवमत्र ॥५७॥ तेन पुत्ररहितेन सुभावात् कारितं जिनगृहं गुरु चारु । वत्स ! तन्मम वयस्ययशोवद् जैनगेहमिदमुडर पुण्यम् । temational इत्यवाप्य वचनं स्वपितुस्तद् जैनमन्दिरमसौ गजराजः । १ प्रवहणेन २ पाथेयम् । ३ ते तव । For Private & Personal Use Only चरित्रम् सर्ग: ७ ॥२५५॥ nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy