SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२५६॥ 000000POOOOOOOOOOOOOOOOOO000000000000000000 ( तपसः पारणे भोजनोत्सव:-) पारणस्य दिवसेऽथ गजोऽयं धर्मिणो नु विजनानभिमन्य । चरित्रम् न्धुवर्गमखिलं च गृहे स्वेऽभोजयद् विविधभक्तिभरेण ॥५८॥ 8 सर्ग:-७ (ज्येष्ठभ्रातभ्यां दस विषं गजस्य-) पारणेऽथ विहिते निजपित्री भोजनं विदधतोऽस्य गजस्य । भ्रातरौ गरलमिश्रितघोल भाजने निधतुदृढरोषौ ॥१९॥ गर्वतः श्रुतमहो ! कृपणत्वात् श्रीभरः सुमहिमाऽनृतवाक्यात् दम्भतः सुकृतिता नृपसेवा दूष्यते ननु यथाऽतिजडत्वात् ॥३०॥ ( पीतविषमिश्रघोलो गजो विचेता:--) दृषितं गरलतः किल घोलं तत् तथैव निपपौ स च यावत् । म्लानघूर्णितमुखा-ऽक्षिपयोजस्तावदेव समभूद् गतचेताः ॥३१॥ सर्वसाधुहृदयानि गृहीत्वा गच्छति द्रुततरं परलोके । आकुलः कलकलः किल लोकस्याऽऽकुलस्य तदैव प्रससार ॥३२॥ तत्र जाङ्गुलिक-मान्त्रिकवैद्यान् यावदाह्वयति सज्जनवर्गः। - तावदेष विनिमीलितनेत्रो नीलमूर्तिरपतद् वसुधायाम् ॥६२॥ बन्धुवर्गसहितो वसुमित्रः श्रेष्ठिराड् विपुलदुःखभृतोऽन्तः। रोदिति स्म किल तद्गुणरत्नश्रेणिमेष गणयन्निव साराम् ॥६४॥ चारुता चतुरता प्रशान्तता धर्मिता प्रणयिता पवित्रता। भोगिता सुभगता गुणज्ञता दानिता भवति याति याति ही ६५॥ १ निजपित्रा सह। २ अक्षिकमलम् । ३ सप्तम्यन्तम् । ॥२५६॥ 0000000000000CCORNOOROOOOOO000000000000000000000 Jatr Educa international For Private & Personal use only Mainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy