________________
रित्रम्
पुष्परीक- ( आगतः कश्चिद् दिव्यो मयूर:-) इत्यमत्र विखुरे वसुमित्रवेष्ठिनि प्रलपति स्वजने च ।
चित्तचित्रजननोऽतिविचित्रो व्योमतोऽवतरति स्म मयूरः॥१६॥ ॥२५७॥ विस्मयेन नयनानि जनानां निर्मितानि विनतानि तथोच्चैः।।
सर्गः-७ निस्ससार सहसैव स शोकः पीचरोऽपि च यथा हृदयेभ्यः॥३७॥ हेमभूषणविभूषितकण्ठो व्यात्तपक्षनिचयः स मयूरः। मूछितेऽथ गरलेन गमाने दिव्यनीरकणिकाः प्रववर्ष । (मयूरेण गजः सचेताः कृतः-) विस्मितस्तिमितदृष्टिभिरुच्चीक्षितः सपदि दिव्यमयूरः।
तं गजं समभिषिच्य पयोभिनिविषं विहितवान् हितबुद्धिः ॥६९॥8 जुम्भमाणवदने स्मितनेने प्रोत्थितेऽथ गजनाम्नि कुमारे ।
उत्सवो रविरिवाऽभ्रविमुक्तो बन्धुहर्षभरतः प्रदिदीपे ॥७॥ किं गजस्तरलितो गरलेन को मयूर इह किं समुपेतः।
किं जहार विषम विषमित्थं व्यापमाप हृदि संशयवल्ली ॥७॥ इतश्च- (राज्ञा महसेनेन श्रुता दिव्यवाणी-) भूपति सपदि जागरयन्ती निर्मलं नयपधं च दिशन्ती।
अन्तरिक्षतलतोऽतुलतोषा गीरभीरसुरभीरतैराऽभूत् ॥७२॥ 18/"शासति त्वयि भुवं महसेनक्षोणिपाल ! समभून्नयलोपः।
तद् व्रजामि नगरात् तव शीघ्रं नैव पातकमिहेक्षितुमीशे" ॥७३॥ १ प्रसारम् । २ अभी:-भयरहिता। ३ असुराणो भियं ईस्यति अतिशयेन सा असुरभीरतरा।
આશા
000000000000000000000000000000000000000000000000
-000000000000000000000000000000000000000000000000000
Jain Educat utamahonal
For Private & Personal use only
www.jainelibrary.org