SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ रित्रम् पुष्परीक- ( आगतः कश्चिद् दिव्यो मयूर:-) इत्यमत्र विखुरे वसुमित्रवेष्ठिनि प्रलपति स्वजने च । चित्तचित्रजननोऽतिविचित्रो व्योमतोऽवतरति स्म मयूरः॥१६॥ ॥२५७॥ विस्मयेन नयनानि जनानां निर्मितानि विनतानि तथोच्चैः।। सर्गः-७ निस्ससार सहसैव स शोकः पीचरोऽपि च यथा हृदयेभ्यः॥३७॥ हेमभूषणविभूषितकण्ठो व्यात्तपक्षनिचयः स मयूरः। मूछितेऽथ गरलेन गमाने दिव्यनीरकणिकाः प्रववर्ष । (मयूरेण गजः सचेताः कृतः-) विस्मितस्तिमितदृष्टिभिरुच्चीक्षितः सपदि दिव्यमयूरः। तं गजं समभिषिच्य पयोभिनिविषं विहितवान् हितबुद्धिः ॥६९॥8 जुम्भमाणवदने स्मितनेने प्रोत्थितेऽथ गजनाम्नि कुमारे । उत्सवो रविरिवाऽभ्रविमुक्तो बन्धुहर्षभरतः प्रदिदीपे ॥७॥ किं गजस्तरलितो गरलेन को मयूर इह किं समुपेतः। किं जहार विषम विषमित्थं व्यापमाप हृदि संशयवल्ली ॥७॥ इतश्च- (राज्ञा महसेनेन श्रुता दिव्यवाणी-) भूपति सपदि जागरयन्ती निर्मलं नयपधं च दिशन्ती। अन्तरिक्षतलतोऽतुलतोषा गीरभीरसुरभीरतैराऽभूत् ॥७२॥ 18/"शासति त्वयि भुवं महसेनक्षोणिपाल ! समभून्नयलोपः। तद् व्रजामि नगरात् तव शीघ्रं नैव पातकमिहेक्षितुमीशे" ॥७३॥ १ प्रसारम् । २ अभी:-भयरहिता। ३ असुराणो भियं ईस्यति अतिशयेन सा असुरभीरतरा। આશા 000000000000000000000000000000000000000000000000 -000000000000000000000000000000000000000000000000000 Jain Educat utamahonal For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy