________________
चरित्रम्
सर्ग:-७
पुण्डरीक( राज्ञा सर्वे पीरमुख्या आहुता:-) तद्वचस्त्रिरुदितं स निशम्य क्षमापतिः पतितगर्वमलोऽन्तः ।
लानतः सुवसनानि बसानोऽजूहवत् सकलपत्तनमुख्यान् ॥७४॥ सर्वपौरसहितोऽथ गजोऽयं केकिनं च कलयन् करपमे।
द्वारपालविनिवेदितमार्गोऽभ्येत्य तं नरपति प्रणनाम ॥ ७५ ॥ ( तस्य दिव्यमयूरस्य वृत्तान्तम्-) 'को मयूरः' इति भूपतिपृष्ट तं जगाद स गजो नरराजम् ।
बन्धुरं गरहरं मम बन्धुरङ्गद ह्यमुमवैमि न चाऽन्यत् ॥७६॥ ( समहसेनाः सर्वे यक्षमन्दिरे गताः- ) इत्युदीरितमथाऽस्य निशम्य नागरान्नरपतिनिजगाद।
मत्पुराधिपमहेश्वरयक्षस्याऽर्चनाय चलत स्थिरभक्त्या ॥७७॥ 8 इत्युदीर्य वरपौरपरीतो वाजिनं समधिरुह्य नरेन्द्रः। आययावथ महेश्वरयक्षस्यालये सफलशीलपरीते॥ तं सुरं नरपतिः परिपूज्य कुड्मलीकृतकरोऽवददुच्चैः।
यक्षराज ! मम पत्तननाथ ! ब्रूहि दुर्नय इहाऽस्ति क एषः ? ॥७९॥ ततश्च- ( यक्षवाणी-) मौलिमूलविलसन्मणिमूलिश्चण्डकुण्डलविमण्डितगण्डः ।
हारहारिहृयोऽथ सुयक्षः प्रादुरास सुविहासविलासः ॥८॥8 यक्ष एष वसुधाधिपमूचे त्वं नरेन्द्र ! वचनं शृणु सर्वम् ।
प्राग् मया रजतशैलगतेन केवली ललितमूर्तिरवन्दि ॥८॥ १ विषहरम् । २ बन्धुहर्षदम् ।
1000000000000000000000000000000000000000000000000
OOOOOOOOOOOOOOOOOOOOOOOOO
॥२५॥
Jain Educat8nternational
For Private & Personal use only
wwwxiinelibrary.org