SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्ग:-७ पुण्डरीक( राज्ञा सर्वे पीरमुख्या आहुता:-) तद्वचस्त्रिरुदितं स निशम्य क्षमापतिः पतितगर्वमलोऽन्तः । लानतः सुवसनानि बसानोऽजूहवत् सकलपत्तनमुख्यान् ॥७४॥ सर्वपौरसहितोऽथ गजोऽयं केकिनं च कलयन् करपमे। द्वारपालविनिवेदितमार्गोऽभ्येत्य तं नरपति प्रणनाम ॥ ७५ ॥ ( तस्य दिव्यमयूरस्य वृत्तान्तम्-) 'को मयूरः' इति भूपतिपृष्ट तं जगाद स गजो नरराजम् । बन्धुरं गरहरं मम बन्धुरङ्गद ह्यमुमवैमि न चाऽन्यत् ॥७६॥ ( समहसेनाः सर्वे यक्षमन्दिरे गताः- ) इत्युदीरितमथाऽस्य निशम्य नागरान्नरपतिनिजगाद। मत्पुराधिपमहेश्वरयक्षस्याऽर्चनाय चलत स्थिरभक्त्या ॥७७॥ 8 इत्युदीर्य वरपौरपरीतो वाजिनं समधिरुह्य नरेन्द्रः। आययावथ महेश्वरयक्षस्यालये सफलशीलपरीते॥ तं सुरं नरपतिः परिपूज्य कुड्मलीकृतकरोऽवददुच्चैः। यक्षराज ! मम पत्तननाथ ! ब्रूहि दुर्नय इहाऽस्ति क एषः ? ॥७९॥ ततश्च- ( यक्षवाणी-) मौलिमूलविलसन्मणिमूलिश्चण्डकुण्डलविमण्डितगण्डः । हारहारिहृयोऽथ सुयक्षः प्रादुरास सुविहासविलासः ॥८॥8 यक्ष एष वसुधाधिपमूचे त्वं नरेन्द्र ! वचनं शृणु सर्वम् । प्राग् मया रजतशैलगतेन केवली ललितमूर्तिरवन्दि ॥८॥ १ विषहरम् । २ बन्धुहर्षदम् । 1000000000000000000000000000000000000000000000000 OOOOOOOOOOOOOOOOOOOOOOOOO ॥२५॥ Jain Educat8nternational For Private & Personal use only wwwxiinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy