SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक चरित्रम्. २५९॥ सर्गः-७ cooooooooooooooooooomwwROOOOOOooooooo ४ (खेचरो रूपचन्द्रः - ) रूपचन्द्र इति खेचरराजोऽभ्येत्य तं यतिवरं प्रणिपत्य । पृष्टवान् मम यतो रजताद्रि-स्वामिताऽजनि कुतोऽद्भुतपुण्यात् ॥८२॥ ( रूपचन्द्रः श्रीधरजीवः-) साधुराह भवता जिनगेहं श्रीधराख्यभवमाश्रयताऽग्रे । कारितं सुगुरुशपुरे यत् तेन तेऽजनि विभुत्वमुदग्रम् ॥८३॥ तत् क्रमेण पतयालु च जीर्ण त्वद्वयस्यतनुजेन गजेन । उद्धतं निजधनव्ययमुग्रं संविधाय विधिना विविधेन ||८४॥ हा !! ह !! हाऽद्य सुकृती स गजोऽपि व्याहतोऽस्ति गुरुणा गरलेन । प्रायशो रुचिरवस्तुषु विघ्नं जायते न हि कुवस्तुषु विश्वे ॥८५।। साधुवाक्यमिति सोऽपि निशम्य क्षमापतिद्भुतमुवाच वचस्वी।। बन्धुरेव मम स व्यवहारी बन्धुरेण सुक्रतोद्धरणेन ॥८६॥ D (विजयादेव दत्तो मयूर:-) तुष्टया विजयया मम देव्याऽस्त्यर्पितो गरहरः समयूरः । तं गजस्य विषविघ्नविनाशे प्रेषयामि मुनिराज ! जवेन ॥८॥ इत्युदीर्य स तु दिव्यमयूरः प्रेरितः खचरभूपतिनाऽत्र । आगतोऽतिजवतो ग(नि)जदेहात् संजहार विषमं विषमान्द्यम् ॥४८॥ पृष्टमत्र च मया मुनिपार्श्व केन तस्य गरलं ननु दत्तम् । साधुराह तदऽदायि गजस्य प्रौढवान्धवयुगेन तु कोपात् ॥८९ ॥ 200000000000000000000000000000000000000000000000000000 १२ ॥२५९॥ Jain EducaIntematonal For Private & Personal Use Only Olainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy