________________
पुण्डरीक
चरित्रम्.
२५९॥
सर्गः-७
cooooooooooooooooooomwwROOOOOOooooooo
४ (खेचरो रूपचन्द्रः - ) रूपचन्द्र इति खेचरराजोऽभ्येत्य तं यतिवरं प्रणिपत्य ।
पृष्टवान् मम यतो रजताद्रि-स्वामिताऽजनि कुतोऽद्भुतपुण्यात् ॥८२॥ ( रूपचन्द्रः श्रीधरजीवः-) साधुराह भवता जिनगेहं श्रीधराख्यभवमाश्रयताऽग्रे ।
कारितं सुगुरुशपुरे यत् तेन तेऽजनि विभुत्वमुदग्रम् ॥८३॥ तत् क्रमेण पतयालु च जीर्ण त्वद्वयस्यतनुजेन गजेन ।
उद्धतं निजधनव्ययमुग्रं संविधाय विधिना विविधेन ||८४॥ हा !! ह !! हाऽद्य सुकृती स गजोऽपि व्याहतोऽस्ति गुरुणा गरलेन ।
प्रायशो रुचिरवस्तुषु विघ्नं जायते न हि कुवस्तुषु विश्वे ॥८५।। साधुवाक्यमिति सोऽपि निशम्य क्षमापतिद्भुतमुवाच वचस्वी।।
बन्धुरेव मम स व्यवहारी बन्धुरेण सुक्रतोद्धरणेन ॥८६॥ D (विजयादेव दत्तो मयूर:-) तुष्टया विजयया मम देव्याऽस्त्यर्पितो गरहरः समयूरः ।
तं गजस्य विषविघ्नविनाशे प्रेषयामि मुनिराज ! जवेन ॥८॥ इत्युदीर्य स तु दिव्यमयूरः प्रेरितः खचरभूपतिनाऽत्र ।
आगतोऽतिजवतो ग(नि)जदेहात् संजहार विषमं विषमान्द्यम् ॥४८॥ पृष्टमत्र च मया मुनिपार्श्व केन तस्य गरलं ननु दत्तम् ।
साधुराह तदऽदायि गजस्य प्रौढवान्धवयुगेन तु कोपात् ॥८९ ॥
200000000000000000000000000000000000000000000000000000
१२
॥२५९॥
Jain EducaIntematonal
For Private & Personal Use Only
Olainelibrary.org