Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 287
________________ 300 ॥२६॥ सर्गः-७ १०० अण्डरीक (सजनस्वभावः-)हेमन्तेसलिलं वसन्तसमये दध्यादि दौष्टय भजेत् चश्चञ्चन्दन-प्सान्द्रचन्द्रकिरणस्पर्शी वियोगे पुनः॥४ चरित्रम्. शीतं स्नेहयुतं यशःसुरभितं माधुर्यधुर्य सुखं सन्तः संततमेव हन्त युगपद् यच्छन्ति संगानिजात् ॥९८॥ दक्ष ! चित्तकपिबन्धनदाम धर्मबुद्धिललनारतिधाम । सर्वदा सुवचनैरभिरामः सज्जनो जयति पूरितकामः ॥8 सज्जनस्य तव वागुपरोधाद् दुर्जनावपि भृशं नहि हन्मि। किन्तु देशमखिलं मम हित्वा गच्छतां तमिमावतिपापी 6 (तयोर्विषदायकयोदेशाद् निर्वासनं कृतम् -) इत्यवाप्य वचनं वसुधेन्दोस्तो ततो नगरतस्तलरक्षः। दुर्बलः शवलितौ जनल:निन्दितौ स निरसारयदाशु ॥१०११ इतश्च- (खेचररूपचन्द्र-महसेननृपयोः समागमः-) कर्णतर्णकमदाय सुदु( 4 )त्वं (2) चित्तषट्पदमुदं परपद्मम् । आविरास सरसं सुरमार्गात् किङ्किणीक्वणितमद्भुतमारात् ॥१०२॥ कुत्र किङ्किणिगणवण उच्चैर्यावदेवमवदन्नरदेवः । तावदेव गगनेऽत्र विमानान्याविरासुरमलप्रतिभानि ॥१०॥ एकतोऽतिगुरुतोऽथ विमानाद् रूपचन्द्र इति खेचरराजः । वेगतः क्षितितलं समुपेत्याऽऽलिङ्गति स्म नृपतिं महसेनम् ॥१०४॥ (खेचरेण स्वपुत्री प्रियमित्रा दत्ता गजाय-)जीर्णजैनभुवनीद्धरणेन भूपते! मदुपकारकरोऽयम्। सोदरीमहमतः प्रियमित्रां दातुमागत इहाऽस्मि गजाय ॥१०५॥ मस्तु' नृपतेरिति वाक्यं प्राप्य खेचरपतिः प्रमदाख्यः । निर्ममौ किल तयोः सुविवाहं कान्तिभिः कलितयोललिताभिः ॥१०६॥ ॥२६॥ 00000000000000000000000000000000000000000000 00000000000000000000000000000000000 Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346