________________
300
॥२६॥
सर्गः-७
१००
अण्डरीक
(सजनस्वभावः-)हेमन्तेसलिलं वसन्तसमये दध्यादि दौष्टय भजेत् चश्चञ्चन्दन-प्सान्द्रचन्द्रकिरणस्पर्शी वियोगे पुनः॥४ चरित्रम्. शीतं स्नेहयुतं यशःसुरभितं माधुर्यधुर्य सुखं सन्तः संततमेव हन्त युगपद् यच्छन्ति संगानिजात् ॥९८॥ दक्ष ! चित्तकपिबन्धनदाम धर्मबुद्धिललनारतिधाम । सर्वदा सुवचनैरभिरामः सज्जनो जयति पूरितकामः ॥8 सज्जनस्य तव वागुपरोधाद् दुर्जनावपि भृशं नहि हन्मि।
किन्तु देशमखिलं मम हित्वा गच्छतां तमिमावतिपापी 6 (तयोर्विषदायकयोदेशाद् निर्वासनं कृतम् -) इत्यवाप्य वचनं वसुधेन्दोस्तो ततो नगरतस्तलरक्षः।
दुर्बलः शवलितौ जनल:निन्दितौ स निरसारयदाशु ॥१०११ इतश्च- (खेचररूपचन्द्र-महसेननृपयोः समागमः-) कर्णतर्णकमदाय सुदु( 4 )त्वं (2) चित्तषट्पदमुदं परपद्मम् ।
आविरास सरसं सुरमार्गात् किङ्किणीक्वणितमद्भुतमारात् ॥१०२॥ कुत्र किङ्किणिगणवण उच्चैर्यावदेवमवदन्नरदेवः । तावदेव गगनेऽत्र विमानान्याविरासुरमलप्रतिभानि ॥१०॥ एकतोऽतिगुरुतोऽथ विमानाद् रूपचन्द्र इति खेचरराजः ।
वेगतः क्षितितलं समुपेत्याऽऽलिङ्गति स्म नृपतिं महसेनम् ॥१०४॥ (खेचरेण स्वपुत्री प्रियमित्रा दत्ता गजाय-)जीर्णजैनभुवनीद्धरणेन भूपते! मदुपकारकरोऽयम्।
सोदरीमहमतः प्रियमित्रां दातुमागत इहाऽस्मि गजाय ॥१०५॥ मस्तु' नृपतेरिति वाक्यं प्राप्य खेचरपतिः प्रमदाख्यः ।
निर्ममौ किल तयोः सुविवाहं कान्तिभिः कलितयोललिताभिः ॥१०६॥ ॥२६॥
00000000000000000000000000000000000000000000
00000000000000000000000000000000000
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org