________________
पुण्डरीक-8 तद्विवाहन विधावथ पूर्णे तो निवेश्य च सुवर्णनिवासे ।
॥२६२॥
४
८
१२
खेचरोऽक्षयनिधिं च समर्थ्य पत्तनं निजमगाद् रजताद्रौ ॥ १०७ ॥
निर्मलाsतुलकलालिषु केलिं लीलयैव कलयन् गजराजः ।
कल्मषैरकलुषः कलमूर्तिः कालमाकलयति स्म कियन्तम् ॥१०८॥ ( गजपार्श्वे आगतः कश्चिद् मालाकार :-) पुष्पकालदिवसेष्वथ पुष्पजीवकः सुरभिपुष्पसमूहम् । नूतनं गजकुमारवराय प्रौढया निजमुंदोपनिनाय ॥ १०९ ॥
पुष्प संचयभवा गजराजः श्रेष्ठिनः स्वपितुरन्तिकभाजः ।
सोsssौकदमलाः किल मालाकारपाणितलतोऽखिलमालाः ॥ ११०॥
स्वाङ्गजेन विनयादथ दत्तां स्वां गजेन कुसुमस्रजमेषः ।
Jain Educationtemational
श्रेष्ठिराद निजकरेण विगृह्य जिघ्रति स्म मुदितः किल यावत् ॥ १११ ॥
( मालाकारदत्तपुष्पात् सपार्नगमनेन गजपिता मृतः ) तावदेव कुसुमस्रजि लीनो राजिलो गरधरो गरलोयः । श्रेष्ठिनं झटिति तं स्थिरनाशादेश एवं दशति स्म सदैवात् ॥ ११२ ॥ तस्य दंशवशतः पितरं स्वं परोंशुमवगत्य गजोऽयम् ।
दुःखितो भृशमतकिं वज्राहतेरिव बभूव हृदन्तः ॥ ११३॥
( पितृमरणाद् आत्मानं जिघांसुर्गजो हठाद् जीवितः - ) हा ! मयैव कुसुमानि समर्प्य द्रोह एष विहितो जनकस्य |
१ माली २ मुदा । ३ मासाभागे ४ परासुम् गतप्राणम् ।
For Private & Personal Use Only
चरित्रम्.
सर्गः-७
॥२६२॥
wwiosinelibrary.org