SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 तद्विवाहन विधावथ पूर्णे तो निवेश्य च सुवर्णनिवासे । ॥२६२॥ ४ ८ १२ खेचरोऽक्षयनिधिं च समर्थ्य पत्तनं निजमगाद् रजताद्रौ ॥ १०७ ॥ निर्मलाsतुलकलालिषु केलिं लीलयैव कलयन् गजराजः । कल्मषैरकलुषः कलमूर्तिः कालमाकलयति स्म कियन्तम् ॥१०८॥ ( गजपार्श्वे आगतः कश्चिद् मालाकार :-) पुष्पकालदिवसेष्वथ पुष्पजीवकः सुरभिपुष्पसमूहम् । नूतनं गजकुमारवराय प्रौढया निजमुंदोपनिनाय ॥ १०९ ॥ पुष्प संचयभवा गजराजः श्रेष्ठिनः स्वपितुरन्तिकभाजः । सोsssौकदमलाः किल मालाकारपाणितलतोऽखिलमालाः ॥ ११०॥ स्वाङ्गजेन विनयादथ दत्तां स्वां गजेन कुसुमस्रजमेषः । Jain Educationtemational श्रेष्ठिराद निजकरेण विगृह्य जिघ्रति स्म मुदितः किल यावत् ॥ १११ ॥ ( मालाकारदत्तपुष्पात् सपार्नगमनेन गजपिता मृतः ) तावदेव कुसुमस्रजि लीनो राजिलो गरधरो गरलोयः । श्रेष्ठिनं झटिति तं स्थिरनाशादेश एवं दशति स्म सदैवात् ॥ ११२ ॥ तस्य दंशवशतः पितरं स्वं परोंशुमवगत्य गजोऽयम् । दुःखितो भृशमतकिं वज्राहतेरिव बभूव हृदन्तः ॥ ११३॥ ( पितृमरणाद् आत्मानं जिघांसुर्गजो हठाद् जीवितः - ) हा ! मयैव कुसुमानि समर्प्य द्रोह एष विहितो जनकस्य | १ माली २ मुदा । ३ मासाभागे ४ परासुम् गतप्राणम् । For Private & Personal Use Only चरित्रम्. सर्गः-७ ॥२६२॥ wwiosinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy