________________
चरित्रम्.
पुण्डरीक
इत्युदीर्य तनुमेव जिघांसुं अंष्ठिनी तमवरुध्य जगाद ॥११४॥ ज्ञानिना मम पुरोऽपि पुरैतत् व्याहृतं तनय ! तिष्ठति भाव्यम् ।
सर्गः-७ । त्वत्पतेश्च मरणात् तव पुत्रस्योदयो ननु भविष्यति वत्स! ॥११॥ 8 (गजपितुरुत्तरकृत्यम्-) इत्यवाप्य जननीवचनानि चक्रिवान् स्वपितुरुत्तरकृत्यम् ।
स्यान्नरः सुवचसा हि विशोको वायुनेव शशभृद् विगताभ्रः ॥११॥ 18 ( स एव मालाकारः राज्ञे पुष्पाणि ढोकते-) अत्र चेव समये किल पुष्पाजीवकोऽभिनवपुष्पसमूहम् ।
आनिनाय महसेननृपाय ढोकते निजसमाजगताय ॥११७॥ यावदेव गुरुपुष्पकरण्डं भूपपादपुरतः स मुमोच।
__ श्रेष्ठिमृत्युदमहिं किल तावद् मन्त्रिणः कुसुमनिर्गतमूचुः ॥११८॥8 8 ( 'पुष्पनिर्गतसणे गजपिता मृतः' इति राज्ञे सभ्यैः कथितम्-) भूपतिस्तत उवाच कथं स श्रेष्ठिराट् गजपिता कुसुमोत्थात् । ।।
सर्पतो मृतिमवाप ततो ही मृत्युरेव सुलभः खलु लोके ॥११९॥ ४ (गजपितुर्मरणं प्रत्वा राजा विचिन्तयति- जन्मिनो जगति यत् किमपीह बिभ्रते सुखकृते स्वशरीरे ।
धिक तदेव कुरुतेऽकरुणोऽन्तजीवितव्यविधौ विधिरेषः ॥१२०॥ रक्षितुं क्षितिभृतोऽक्षतधैर्याः स्युः क्षमा क्षितिमिमामसुरक्षाम् ।
एकतोऽपि रिपुतोऽन्तकतस्तु कुर्वतेऽत्र न निजामसुरक्षाम् ॥१२॥
00000000000000000000000000000000000000000000000000
00000000000wooomowomaccomoooooooooor
१ प्राणरक्षाम् ।
॥२६३॥
Jain Educa
International
For Private & Personal use only
w
alnelibrary.org