SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ -७ पुण्डरीक- औषधेषु विविधेषु तदङ्गे लेपितेषु बहुशोऽपि सुवैद्यः । वृद्धिमेव तदगाद् दुरभित्वं पापिनीव नृपतावपकीतिः॥४ चरित्रम् . विस्तृतेऽखिलपुरेऽथ कुगन्धे तां नरेन्द्र वचनेन वधूटीम् ।मुक्तवान् द्रुतमरण्यकृतेऽहं धामनि प्रचुररक्षक तदिनाद् मम सुतोऽद्भुतदुःखात् त्यक्तचारुशयना-ऽऽसन-भोज्यः। वत्सराष्टकमसाविति यावन्म्लानघूर्णनयनोऽतिनिनाय ॥ १२ ॥ किं बहना? 8 सा कुगन्धतनुरस्ति वधूः किं स्नेहवान् मम सुतश्च किमस्याम् । त्वं प्रसथ मनसि स्थितमद्य संशयं हर तमोहरमत ! ( अवदत् पुण्डरीकः ) सोऽवदन्निजकृतश्रवणाय तामिहाऽऽनय वधू व्यवहारिन् । ऊचिवानयमधाऽतिकुगन्धामानयामि कथमत्र सभायाम् ॥१४॥ ४ श्रेष्ठिना निगदिते वच एतद्धषितो हरिणवेषसुरोऽसौ । पुण्डरीकचरणौ स्नपयित्वा दिव्यनीरभरमार्पयदाशु॥ स्वां स्नुषां मुनिपदस्नपनेनाऽनेन सिश्च दुरभित्वविभित्त्यै। सोऽमरस्तमनुशिष्य मुदैवं श्रेष्ठिनं परिषदो विससर्ज ॥१६॥ १२ (दुरभिगन्धशरीरा विमला श्रीपुण्डरीकपदस्नपनेन सुगन्धशरीरा सती तत्सदसि आगता-) पुण्डरीकपदनीरनिषेकात् स्वां स्नुषां शुचिसुगन्धशरीराम् । आनयत् सदसि तत्र धनोऽसौ पूर्वजन्मकृतसंश्रवणाय ॥१७॥ ( आललाप पुण्डरीकः-) दु:खितां कृतनमस्कृतिमेतां कोरकीकतकरां विनिविष्टाम। संनिरीक्ष्य विशेषदयालुराललाप कलंगीमुनिराजः ॥१८॥ १ सप्तम्यन्तम् । २ क्रियाविशेषणम् । ३ मधुरभाषायुतः । ॥२५॥ 00000000000000000moooooooom20000000000000085 Jain Educatintamahonal For Private & Personal use only pelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy