________________
॥२४९
सर्गः-७
पुण्डरीक-8 ( धनः श्रेष्ठी-) तत्र तिष्ठति धनो व्यवहारी दानवान् दम-दयाऽव्यभिचारी।
चरित्रम्. ___ निर्ययो प्रवरपौरपरीतः साधुवन्दनकृते स पुरीतः ॥२॥ ( देवदत्तः पुत्रः- ) देवदत्तमथ स स्वतनूज रूप-यौवनकलाकलिताङ्गम् ।
पुण्डरीकपदयोनमनाय श्रेष्ठिराट् सह तदैव निनाय ॥ ३॥ स्वर्गि-साधसमवायसमेतं तं यति विमलशैलपथिस्थम् ।
भक्तितोऽथ स धनः प्रणिपत्य कुड्मलीकृतकरो निजगाद ॥ ४ ॥ सदगुरोऽत्र नगरेऽद्य गरेणोन्मूढमङ्गिनिचयं निजवाचा।
चेतनान्वितमहो! सुधयेव त्वं जवात् समवमृत्य विधेहि ॥५॥ इत्यसौ वचनमस्य निशम्य यावदेव मनसा मुनिरस्थात् । ताव व मणिपीठमकुण्ठो निर्ममौ हरिवेषसरोऽपि॥४
(धनः पुण्डरीके पृष्टवान्-) निर्मितेऽमरवरैर्मणिसौधे संस्थिते सकलसाधुसभूहे । तं प्रभुं विमलपीठनिविष्टं पृष्टवानिति धनो व्यवहारी॥ | (सु भूतिपुत्री विमला-- ) देवदत्त इति मे तनयोऽयं श्रेष्ठिनोऽत्र वसुभूत्यभिधस्य।
पुत्रिकामुदवहद् विमलाख्यां कोमलां लवणिमाऽमलमूनिम् ॥ ८ ॥ (विमलायाः दरभिगन्धत्वम-) सद्विवाहविधितोऽथ चतुर्थे वत्सरे मम वधरमलाभा।
सर्वरोगरहिताऽपि नितान्तं साऽभवद् दुरभिगन्धशरीरा॥९॥४ वेष्टितः । २ स्वर्गिणो देवाः । ३ समूहः। ४ मोहविषेण । ५ निर्मलकान्तिः ।
४॥२४॥
20000OCIAkooooooomnewroooomowom000000000 won
0000000000000rnooomxo0ORO000000000000
00000000000
Jain Educatalintemational
For Private & Personal use only
Mainelibrary.org