SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पुण्डरीकर सर्ग:-६ 0000000000000000000000000000000000000000000000000000 (गुणारामस्मृतये ससत्रो विहार:-) श्रीमान् सोमयशा नृपोऽस्य सुगुणस्तुष्टः शुनः श्रेयसे श्रीनाभेयजिनेशबिम्पसकलं श्रीपुण्डरीकस्य च। मूल् भूषितमुज्ज्वलं वरतरं प्रासादमुच्चैस्तरं सत्रागार चतुष्टयेन च वृतं हर्षेण सोऽचीकरत् ।।५६४॥ प्रासादे नुपतिविनिमितेऽथ तत्र संतोषात् किल मृगवेषः एष देवः ।। जैनेन्द्रार्चनममरा-ऽमरीपरीतः संगीतप्रभृतिभिरुत्सवं च चक्रे ॥५६५॥ (सिवाचलं जिगमीषुः पुण्डरीक:-) अहो! अंहोहीनाश्चलत जवतः साधव इति स्वशिष्यानादिश्यामलधिमलशैलेश्वरमभि । युगादीशस्याऽऽद्यो गणधरवरोऽभूजिगमिषु-जगदृष्ट्युन्मेषोयतवचनकर्पूरकलसः ॥५६६॥ (षष्ठः सर्गः-) श्रीरत्नप्रभसूरिसरकरता दोषाभिषङ्गं त्यजन् यो जाड्यस्थितिरप्यभूत प्रतिदिन प्राप्तादभुतप्रातिभः.१ तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः श्रीशनंजयदीपकस्य चरिते षष्टोऽथ सगोंऽभवत् ॥५६७॥ ॥ इति श्रीपुण्डरीकपुराणे श्रीविजयसेन-गुणारामश्चानपूर्वभा वर्णनः षष्टः सर्गः ॥ ।सप्तमः सर्गः। ( श्रीपुण्डरीको मथुरा आगाम-) श्रीयुगादिजिनराजगुणेन्द्रः पुण्डरीकऋषिरेष महोजाः। साधुसंघसहितोऽवहितोऽन्त-राजगाम मथुरापुरपाश्वम् ॥१॥ १ अन्तःसावधानः । ॥२४८॥ Jain Educat2ntematonal For Private & Personal use only htinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy