SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ॥२४७॥ पुण्डरीक - 8 वंदित्ता पुन्नफलं सयगुणियं तं पि पुंडरीए ॥ ५५४॥ वन्दित्वा पुण्यफलं शतगुणितं तदाऽपि पुण्डरीके ॥ ५५४॥ |१| चरित्रम्. केवलनाणुपपत्ती निव्वाणं जत्थ आसि साहूणं । केवलज्ञानोत्पत्तिर्निर्वाणं यत्र आसीत् साधूनाम् । सर्गः ६ पुंडरियं वंदित्ता सव्वे ते वंदिया तित्था ॥ २६५ ॥ पुण्डरीकं वन्दित्वा सर्वाणि तानि वन्दितानि तोर्थानि ॥ पडिमं चेहयहरं वा सित्तुंजगिरिस्स मत्थए कुणइ । प्रतिमां चैत्यगृहं वा शत्रुंजय गिरे मस्तके करोति । मुत्तूण भरहवासं वसई सग्गे निरुवसग्गे || ६५६ || मुक्त्वा भरतवर्ष वसति स्वर्गे निरुपसर्गे ॥ ५६६ ।। पूयाकरणे पुनं एकगुणं सयगुणं च पडिमाए । पूजाकरणे पुण्यमेकगुणं शतगुणं च प्रतिमायाम् — | जिणभुवण सहस्सं अनंतगुणं पालणे होइ ॥ जिनभुवनेन सहस्रम् अनन्तगुणं पालने भवति ॥ किं बहुना ? जं किंचि नाम तिरथं सग्गे पायाल - माणुसे लोए । यत् किञ्चिद् नाम तीर्थ स्वर्गे पाताल - मानुष्यके लोके । तं सव्वमेव दिलं पुंडरीए वंदिए संते ॥ ५५८ ॥ तत् सर्वमेव दृष्टं पुण्डरीके वन्दिते सति ॥ ५५८ ॥ अन्यच्च, पूर्व भुवनभानुस्त्वं मातङ्गप्रेष्यतादिभिः । दुःखात् क्षोणिपते ! क्षीणकलुषः खलु तिष्ठसि ॥ ५५९ ॥ मन्दिरं मोहमदिरा - पूरितं परिहाय तत् । सुमनः ! कुरु चारित्र - गङ्गायां स्नानमातरम् ॥५६०॥ ( विजयसेनो मुनिः— ) इत्यादेशं गुरोर्लब्ध्वाऽलुब्धबुद्धिर्भवे भृशम् । त्रिकोट्या सहितो निन्ये व्रतं विजय सेनराट् ॥ ( गुणारामस्य मरणम् - ) १२ अथैकतानः स श्वानः स्मरन् पश्ञ्चनमस्कृतिम् । प्रथमानयशाः पृथ्यां प्रथमं कल्पमीयिवान् ॥५६२ ॥ गुणारामस्य श्वानस्य देहं सोमयशा नृपः आशु संस्कारयामास चन्दनागुरुवहु निना ॥ ४६३ ॥ १ प्रती तु हे सुमनः । ४ ८ Jain EducatioInternational For Private & Personal Use Only ॥२४७॥ www.nlinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy