________________
पुण्डरीक-भा ॥२४६॥
0000000000000000000000000000
भृशं ध्यायन्नसौ श्वानस्तदा श्रीजिनपूजनम् । पूर्वजन्म च सस्मार ध्रुवमासन्नसिद्धिभाग ॥५४१॥
चरित्रम् एवं विजयसेनस्य श्वानस्य च पुराभयो। हो! सोमयशोराजन् ! अस्माभिः कथिताविह ॥५४२॥
सर्गः-६ इत्युक्त्वा विरतस्थाऽस्य पुण्डरीकगणेशितुः। प्रणनाम पुरोभूय श्वानः संविग्नमानसः ॥५४३॥
(गुणारामः उत्पुच्छयते-) अत्युत्पुच्छयमानेऽस्मिन् नताऽऽस्ये शुनके चिरम् । ऊचे विजयसेनोऽथ प्रभो! किं कथयत्ययम् ॥४४॥ पुण्डरीकः प्रभुः प्राह भषणो ह्येष भूपते । देवस्वस्वादजं पापं निन्दन्नस्तीति मानसे ॥५४॥ । अन्योपायैरपि प्राप्ये हा! धने दुधिया मया । देवद्रव्यं समास्वाद्य स्वात्मा दुःखे निपातितः ॥९४६॥ प्राप्त नरत्वे दुष्पापे हा! प्रॉपे न मया शिवम् । दान-पूजाद्ययोग्योऽहं पशुरत्र करोमि किम् ? ॥५४७॥४/
( गृहीतमनशनं गुणारामेण शुना-) 8 भवे पूर्वत्र भावेन प्रथमं यजिनोऽर्चितः । तेन मे पुण्यभावेन गुरुयोग्योऽधुनाऽजनि ॥५४८॥
हीत्वाऽनशनं तस्मात संतोषामृतवारिधौ। आत्मानं स्नपयिष्यामि पूर्व तृष्णाऽऽतपादितम् ॥५४९॥ एवं विचिन्त्य श्वानोऽयं पार्थिवेष्वितिवादिषु (?)। श्रीपुण्डरीको राजर्षिर्ददावनशन शुनः ॥१५॥ मनसाऽनशनं नीत्वा सभायाः शुनकोत्तमः। दूर गत्वा स्मरन्नस्थाद् मन्त्रं श्रीपारमेष्ठिकम् ॥५५१॥ अथो विजयसेनोऽपि जातिं स्मृत्वा पुरातनीम् । पार्श्व श्रीपुण्डरीकस्य ययाचे व्रतमादरात् ॥५५२॥
भगवान् पुण्डरीकोऽथ प्रोचे विजसेन ! भोः!। गछन्ति(च्छामः) स्मो वयं सिद्ध-पर्वतं प्रति संप्रति ॥४ ४ (तीर्थानि-) "अठ्ठावय-संमेए पावा-चंपाए उज्जलि नगे य। अष्टापद-संमेतेऽपापा-चम्पायाम् उज्ज्वले नगे च । 8 1 आप धातोः कर्मणि रूपम् ।
॥२४६॥
000000000000000000000000000000000000000000 0000000
Jain Educat
tema
For Private & Personal use only
.org