SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ चरित्रम् :-६ 00000 000000000000 सात पुण्डरीक-8"भक्खेह जो उविक्खेइ जिणव्वं च सावओ। भक्षयति य उपेक्षते जिनद्रव्यं च श्रावकः । ॥२४५|| 8 पुण्णहीणो भवे जो उ लिप्पए पावकम्मणा ॥ पुण्यहीनो भवे (भवेद् ) यस्तु लिप्यते पापकर्मणा ॥ आयदाणं जो भंजइ पडिवन्नधणं न देइ देवस्स। आयदानं यो भनक्ति प्रतिपन्नधनं न ददाति देवस्य । नस्संतं समुविक्खइ सो वि हु परिभमइ संसारे ॥ नश्यत् समुपेक्षते सोऽपि खलु परिभ्रमति संसारे ॥ चेईयदव्वं साहारणं च जो दुहा मोहियमईओ। चैत्यद्रव्यं साधारणं च यो द्रुह्यति मोहितमतिकः। धम्मं च सो न याइ अहवा बद्धाओ नरए॥ धर्म च स न जानाति अथवा बद्धायुष्को नरके ॥ चेईयदबविणासे तद्दव्वविणासणे विहभेए । चैत्यद्रव्यविनाशे तद्रव्यविनाशने द्विविधभेदे। साहू उविक्खमाणो अणंतसंसारिओ होइ ॥ साधुमपेक्षमाणः-अनन्तसंसारिको भवति ॥ जिणप्पवयणवुद्धिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । रक्खंतो जिणव्वं परित्तसंसारिओ होइ ॥५३५॥ रक्षन् जिनद्रव्यं परीतसंसारिको भवति ॥५३५॥ जिणप्पवयणबुद्रिकरं पभावगं नाण-दसणगुणाणं । जिनप्रवचनवृद्धिकरं प्रभावकं ज्ञान-दर्शनगुणानाम् । वड्दतो जिणदव्वं तित्थयरत्तं लहइ जीवो॥" वर्धयन् जिनद्रव्यं तीर्थकरत्वं लभते जीवः ॥५३६॥४ इत्थं ज्ञात्वा जिनेन्द्रस्य द्रव्यं धर्मधनजनैः। येन केनाऽप्युपायेन वर्धनीय सदैव हि ॥३७॥ (विजयसेन-गुणारामयोः स्नेहकारणम्-) देवद्रव्योपभोगोत्थ-कर्मणा श्वानजन्मनि । जीवो दिवाकरस्यैषोऽवततार नरेश्वर ! ॥२३८॥ तथा विजयसेनस्य चित्ते स्नेहभरो महान् । पूर्वजन्मनि संभूत-बहुसंगतितो ध्रुवम् ॥५३९॥ हहो! विजयसेन ! त्वं यदा जिनमपूपुजः । तदा पूर्वभवाऽभ्यस्तः श्वानोऽसौ भृशमैक्षत ॥५४०।। 000000000000ONORocedonoroom000Rowroom COOO0000000000wcoccc ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy