________________
निरीक
चरित्रम्.
00000000000000
॥२४॥
Doooooooooooooooooooooooo0000000000000000000
(कपुरमञ्जरी मुरवल्लभ सुतमसूत ) 18 कपूरमञ्जरी साऽथ प्रमोदामृतपूरिता। संपूर्णसमयेऽसूत सुतमभुनतेजसम् ॥२१९ ॥ ४ सुरवल्लभ इत्याख्यां सत्यां तस्य ददौ नृपः । उपाध्यायादधीतश्च जज्ञे स दशवार्षिकः ॥९२०।।
४ सर्गः-६ निः-) देववल्लभनामानं निजे राज्येऽथ तं सुतम् । निधाय भूपतिः पन्या सहितो व्रतमग्रहीत् ॥२१॥ ४, तदा गुणाकरो विप्रः प्राब्राजीत् स्वामिना समम् । मुनिर्भुवनभानुश्च प्राप मृरिपदं क्रमात् ॥५२२॥
(मुक्ति गती कर्पूरमक्षरी- गुणाकरी-) गुरौ भुवनभान्वाख्ये भवव्याख्यां वितन्वति । ते गुणाकर-कपुरमा यौं ज्ञानमापतुः ॥२२३॥ तयोः संप्राप्तयोमोंक्षे सरिभवविरागतः । संलेख्याऽनशनं कृत्वा द्वादशस्वर्गमीयिवान् ॥२४॥ ( गजपुरं पुरम-) भोगान् भुक्त्वा ततश्चुत्वाऽमुधिमन् गजपुरे पुरे । महासेनस्थ पुत्रोऽभूदयं विजयसेनराद ।
।इति विजयसेनमण्डलेशस्य पूर्वभवः। 8 इतो दिवाकरो विप्रो भीमविहारसंस्थितः । अभुञ्जन् दैवतद्रव्यं चिरं चक्र जिनार्चनम् ॥२२॥
विवर्धमानभावोऽयं जिनपूजां दिने दिने । चारु चारुतरां चक्र तत्र विप्रो दिवाकरः ॥२७॥ 8 षण्मासशेषे संजाते तस्य विप्रस्य जीविते । प्रकृतेश्च विपर्यासाद् धर्मभावः क्षयं ययौ ॥५२८॥
(देवपूजाकारी दिवाकगे देवद्रव्यभोजी-) 8 ततो निर्द्धर्मभावत्वाद् देवद्रव्यं बुभोज सः। पूर्णे च जीविते मृत्वा बभ्रामाऽसंख्यशो भवान् ॥५२९॥
(स च दिवाकरो। मृत्वा गुणारामः श्वा जात:---) भ्रान्त्वेत्थं विप्रजीवोऽत्र श्वानो गजपुरेऽजनि । देवद्रव्योपभोगो हि दरन्तो निश्चितं भवेत ॥३०॥ तथाह्यागमः-( संबोधप्रकरणगत गाथाकदम्बकम्-)
8॥२४४॥
Jain Educatiodoamational
For Private & Personal use only
www.odelibrary.org