SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आयान्तं दूरतो ष्टं भूपं भुवनभानुकम् । अभ्यत्तस्थौ रविवः कस्य मान्यो हि नाऽतिथिः ॥५०४॥ ॥२४३॥ (भानु-भुवनभान्वोः संलाप:-) पदप्रणनं पृथ्वीशमुत्थाप्याऽऽश्लिष्य हर्षतः । दिव्यासने निविश्याऽग्रे रविः कोमलमालपत् ॥५०५॥ ४ सर्गः-६ आगमोपक्रमेणैवं सहसा साहसिन्नहो!। यथा त्वया मोदितोऽहं तथा कार्येण मोदय.॥५०६॥ राजा प्रोवाच देवेन्द्र! ज्ञानात् कार्य ममाऽखिलम् । जानन्नपि कथं मर्त्य-व्यवहाराय पृच्छति ॥५०७॥ सूर्यदेवः क्षणं मौनमालम्ब्य प्रोचिवान् पुनः । अत्र श्रीजैनमूर्ति किं विवन्दयिषसि प्रियाम् ॥५०८॥ (कर्पूरमञ्जरी अपि भानुविमाने गता-) आनेष्यामि ततोऽव वधूं कर्पूरमञ्जरीम् । इत्युदित्वा दिव्यशक्त्या तत्र तां रविरानयत् ॥५०९॥ 8 अकस्मादागतां प्रेक्ष्य प्रियां कर्पूरमञ्जरीम् । अहो ! शक्तिरहो ! शक्तिरिति भूपो विसिमिये ॥१०॥ इतो भर्तारमालोक्य हृष्टा कपरमञ्जरी। ततो विनयतः सूर्यमिन्द्रं यावन्ननाम सा ॥५११॥ ४ ( सूर्यपत्नी रत्ना-) सूर्याग्रमहिषी तावद् रत्ना देवी ससंभ्रमा। आलिलिङ्ग समागत्य राज्ञी कपूरम 8 भूपं भुवनभानु तमथो भूयः सुरेश्वरः। विधृत्य पाणी प्रासादे जैने प्रावेशयद् मुदा ॥५१३॥ देवीचतुःसहस्रः सा वृता रत्नाभिधाऽमरी। कपरमञ्जरी जैने मन्दिरेऽस्मिन् निनाय ताम् ।।५१४॥ द्वारे द्वारेऽथ चत्वारि मध्ये चाष्टोत्तरं शतम् । इत्यानाऽहतो मूर्तीः स विंशतिशतं नृपः ॥१५॥ अथो सभासु त्रिद्वारभूषितास्वपि पश्चसु । षष्टिसंख्याः स आनर्च जिनमूर्तीमणीमयीः ॥५१६॥ एवं जिनेन्द्रबिम्बानि विमाने शाश्वतान्यसौ। आनर्च सूर्यसौहार्दात् तत्राऽशीतिशतं नृपः ॥१७॥ इत्थं कर्पूरमअर्याः संपूर्ण दोहदे नृपः । नरवा स्तुत्वा रविं देवं नगरीमाययो निजाम् ॥५१८॥ ॥२४३॥ అంట.00000camerama0000000000www00000 000000000000000cooooooooooooooooooooooooooo Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy